________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
ज्योतिस्तत्वम् ।
६४७ करेऽस्तगे सौरे पापैदृष्टे कन्यैव नरां समुपयाति। क्रूरैरस्ते विधवा पुनभूः शुभाशुभै रौ॥ करेऽष्टमेऽपि विधवा सत्स्वर्थे सा स्वयं वियते। भोजे लग्नेन्दोः स्त्री दुःशीला शौलसंधुता युग्म ॥ शून्येऽवले कदयः पतिश्चरे हस्ते प्रवासी स्यात् ॥ इति स्त्रीणां शुभादि। भविष्थे। “यस्य पाणितले रेखा कमिष्ठामूलमुस्थिता । गतामूलं प्रदेशिन्या: सजीवेछरदांशतम् ॥ दक्षिणे तु कराङ्गुष्ठे यवो यस्य च विद्यते । सर्वविद्या प्रवक्ता च स भवेत्रात्र संशयः ॥ चिपिटा विरला शुष्का यस्याङ्गल्यो भवन्ति वै। स भवेद् दुःखितो नित्य बलहोनच वै गुहः॥ खेतैर्नखै विरक्षश्च पुरुषा दुःखभागिनः । कुशौला: कुनखा ज्ञेयाः कामभोगविवर्जिताः ॥ नखैस्तास्तथैवयं पुष्यितैः सुभगो भवेत्। चतुरस्रमुखौ धर्ता मण्डलास्या शठा भवेत् ॥ अप्रजा वाजिवक्त्रा च महावक्ता च दुर्भगा। अधना स्त्री कशग्रीवा दीर्घग्रौवा च बन्धको ।
खग्रोवा स्थिरापत्या स्थलग्रीवा च दुःखिता। स्पष्टं रेखावयं यस्याः ग्रोवायां चतुरङ्गलम् ॥ मणिकाञ्चनरत्नाढ्य सा दधाति विभूषणम्” ॥ अन्यत्र तु। “तातस्यैव सुत: प्रोक्तो मेलने मध्यरेखयोः। पृथक्त्वे जारजो जे यो लक्षणैरिति निश्चितम् ॥ कनिष्ठाङ्गलिमूले तु रेखयोद्दाहनिर्णयः । रेखाभिर्बहुभिः क्लेशं खल्याभिर्धनहीनता ॥ रक्ताभिः सुखमाप्नोति कृष्णाभिः प्रेष्यतां व्रजेत्। तर्जनौमूलगामिन्यां रेखायां छिद्रता यदि ॥ खापन्मूषिकमार्जारसर्पदष्टो भविष्यति ॥ विष्णुधर्मोत्तरे । "दृष्टिः प्रसन्ना मधुरा च वाणी मत्तेमतुल्या च गति प्रशस्ता । एकैककूपप्रभवाश्च रोमाः सतत्क्षुतं हास्यमनुत्तमञ्च । श्रान्सस्य यानमशनञ्च वुभुक्षितस्य पानं वृषा परिगतस्य भयेषु बला। एतानि यस्य पुरुषस्य भवन्ति काले तं धन्यमाहुरिह
For Private And Personal Use Only