________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
६४६
ज्योतिस्तत्त्वम् ।
प्रचण्ड रूपः
|
रुचिराङ्गजमूर्त्तिः धर्मरतः पृथुमाहवृत्तिः । पुरुष: प्रलापौ प्रजाधिपः स्वल्पवचाः सहिष्णुः पित्तप्रधान: प्रणतप्रियश्च बुधे विलग्ने भवति प्रजातः । शुभं वर्गोत्तमे जन्म वेशिस्थाने च सद्ग्रहे । अशून्येषु च केन्द्रेषु कारकर्त्ते ग्रहेषु च" । सत्याचाय्र्यः वर्गोत्तमे कुले मुख्यकारक प्रागुक्तकार - कर्त्ते । " धर्माधिपः पश्यति धर्मभावं लग्नाधिपः पश्यति चेद्दिलग्न' मृत्युं यदा पश्यति मृत्युनाथस्तदा तु तोर्थे नियतं मृतिः स्यात् । षष्ठाष्टमकण्टकगोगुरुरुच्चे मौमसंलग्न वा । शेषैर्बलैर्जन्मनि मरणे वा मोक्षगतिमाहुः” । जन्ममरणकालयोर्मोक्ष निर्णयः । " श्रयो ग्रहा यदेकत्र राशिलग्न विवर्जिता । भुक्का च विविधान् भोगान् म्रियते जाह्नवौजले । सूर्य्यादिभि निधनगेहु तव सलिलायुधज्वरामयजः । हृट्क्षुत्कृतश्च मृत्युः परदेशादौ चरादिभे निधने निधनस्थ ग्रहबलेन निर्णया निर्णयः । यो बलवात्रिधनं पश्यति तचातुकोपजो मृत्युः । निधनयुगाधिकविंशदेक्काणेश व मृत्युवोजम्” । ग्रहधातवश्च । “स्नायूस्थ्यस्टक्त्वगथ शुक्रर से च मज्जा मन्दार्कचन्द्र बुधशुक्रसुरेज्यभौमा : " स्नायुवस्तिबन्धनम् । “रविः पित्तौ भभौ वातकफात्मा पैत्तिकः कुजः । वातपित्तकफौ ज्ञश्च कफौज्यो भृगुनन्दनः । कफवातात्मको ज्ञेयः शनिर्वातात्मकस्तथा । बलवदग्रह दर्शनादिभिर्निर्याणज्ञानम् । "पापद्रेकाणे दाही द्वाविंशे शुभद्रेकाणे क्ल ेदः । शेषो मिश्रक्काणे विष्ठान्त्यो व्याड़वर्गेषु ॥ अग्न्यादिनाशवपरिमाणज्ञानम् । "व्याड़ाः कुम्भालि मध्याद्याः कर्किमौनान्त्यसम्भवौ । सिंहाद्यन्त्यौ मृगाद्यच तुला मध्यान्त्यसम्भवौ” ॥ व्याडट्रेक्काणाः । "स्त्रीपुंमोर्जन्मफलं तुल्यं किन्त्वच चन्द्रलग्नस्थम् । तद्दलयोगाइपुराकृतिः सौभाग्य मस्तमये ॥ बाल्ये विधवा भौमे पतिसंत्यक्ता दिवा
For Private And Personal Use Only