________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
ज्योतिस्तत्त्वम् ।
६४५
धनरहितः सर्वभोगो सुदुःखौ । सोमे खेदान्वितोऽसौ भवति धरणिजे व्युतरतो विबुद्धिः । सौम्ये धर्मार्थकारी दिनकररहिते देवपूज्योऽतिमानो, शुक्र शास्त्रानुरागी रविजदनुजयोः क्रूरकर्मा कुचेलः” । १२ । इति लग्नादिस्थग्रहफलम् । वृह जातके । “ तौक्ष्यांशुः शशिना सम प्रकुरुते यत्राश्मकार न भौमेनाघरत बुधेन निपूर्ण सौभाग्य सौख्यान्वित क्रूर वाक्पतिनाऽन्यकाय्यनिरत' शुक्रेण वङ्गायुधैर्लब्धखं रविजेन धातुकुशलं भाण्डप्रकारेण वा । १ । " कूटस्त्या सवदन्त पण्यमधिवं मातुः सवक्रः शशोसङ्गः सुनृतवाक्यमर्थनिपुणं सौभाग्यको र्यान्वितम्। विक्रान्तं कुलमुख्यमस्थिरमतिं वित्तेश्वरं साङ्गिराः वस्त्राणां समितः क्रयादिकुशलं साकिं: पुनर्भूसुतम् । मूलादिस्नेहकूटे व्यवहरति बणिक् बाहुयोडा ससौम्ये पूर्यध्यक्षः सजौवे भवति नरपति: प्राप्तविद्यो हिजो वा । गोपो मज्ञोऽथ दचः परयुवतिरतो द्यूतकृत् सासुरेज्ये दुःखार्त्तो सत्यसन्धः सवितृतनये भूमिजे निन्दिता । सोम्ये रङ्गचरो वृहस्पतियुते गौतप्रियो नृत्यवित् वाग्मौ भूगणपः सितेन शशिना मायापटुर्लङ्गकः । सद्दियो धनदारवान् बहुगुणः शुक्रेण युक्ते गुरौ । ज्ञेयः स्तब्धकरोऽसितेन घटकज्जातोऽश्मकारोऽपि वा । श्रसितसितसमागमे ऽल्पचचर्युवतिसमाश्रय संप्रबहचित्तः । भवति च लिपिचित्रपुस्तकवेत्ता कथितफलैः पुरतोऽपरेऽपि कल्प्या : " । इति हिग्रहयोगफलम् | " नानागमग्रन्थविशेषवोध व्याख्यातनामा नृपपूजितश्च” । “साधुः धर्मा भवति लग्नस्थिते चन्द्रसते चिरायु: । तुङ्गिफलमाह “मुविक्रमः सत्यवचाः सुरूपः प्रियंवदो धर्मपरो नरेन्द्रः । सौम्ये तु तुङ्गोपगते विलग्ने विलक्षणः कान्तिधरो गरिष्ठः । रुचिरतर प्रमदाजन रक्तः शक्र े निर्मलविद्यायुक्तः । लग्नगते
For Private And Personal Use Only