________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
६४४
ज्योतिस्तत्त्वम् ।
सिंहराशौ सुपुत्रः । सोमे सर्वाधिकारी भवति धरणिजे पुत्रशोकाकुलोऽसौ । सौम्ये सुस्थः सुदेहः प्रचुरधनयुतो देवपूज्य: सुपुत्रः कन्यायुक्तो हि शुक्र रविजदनुजयोः पुत्रपौ चैर्विदौन : " || “षष्ठेऽर्के शत्रुशङ्कारिपुगणरहितः क्षोणचन्द्रे गतायुः । पूर्णे शत्रुच्च हन्यात् भवति धरणिजे हौनदेहोऽतिदोनः । सौम्ये शास्त्रार्थं - युक्तस्त्रिदशपतिगुरौ राज्यसौख्योपभोगौ । दैत्याचार्येऽतिरोगो रविजदनुजयोः पापभु नित्यदुःखो” । ६ । " नामके च जायापतिरतिविमुखौ शौतरश्मौ सुपुत्रः । सुस्थो भूयान्नरोऽसौ भवति धरणिजे होनभाय्र्यश्च ननम् । सौम्येऽसुग्धः सुदेहस्त्रिदशपतिगुरौ शास्त्रवेत्ता शतायुः । शुक्रे पुत्रप्रमोदी रविनदनुजयोहनभाय्र्यश्च होनः” । ७ । “मृत्यौ धार्के स्वमृत्युर्भवति च नियत' शौतरश्मौ गतायुः भूमेः पुत्र च रोगौ शशधरतनये शूलरोगी विका। जोवे तीर्थेषु मृत्युर्भवति भृगुसुते धार्मिकस्वर्थोऽसो, सौरौ शूलौ गतायुर्भवति विधुरिपौ वेदमुक्तो गतायुः” । ८ । “धर्मे चार्के नरोऽसौ विविधधनयुतः शौतमौ पुण्यकर्मा, लक्ष्मीवान् पुण्यचेता भवति धरणिजे देववित्तापहारौ । सौम्ये धर्मः सुशौलस्त्रिदशपतिगुरौ राजतुल्यः सुधर्मा, शुक्र तौर्थानुरागौ रविजदनुजयोः पापशीलः सुदुःखो” | ८ | " कर्मण्य के प्रताप प्रचुरधनयुतः श्लीपदी क्रोधदृष्टिः, सोमे मान्वितोऽसौ विविधधनयुतो भूमिजे बन्धुहौनः । नित्योलाहौ च सौम्ये प्रचुरधनयुतो देवपूज्योऽतिमानौ, दिव्य स्त्रीशोऽपि शुक्रे नृपतिसमधन: सौग्दैित्ये सुखौ च । १० । “आये चार्के नरोऽसौ पितृधनसहितः शौतगौ चारुशीलो, भौमे नित्य स रोगों शशधरतनये सर्वदा क्रोधयुक्तः । जीवे श्रीमान् प्रदाता करितुरगपतिर्भागवे शास्त्रविनश्च स्त्रीरत्नादियुक्तो रविदनुजयोः क्रूरकर्मा कुचेल: । ११ । “अर्के संस्थे व्ययेऽसौ पुर
ܬ
For Private And Personal Use Only