________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
ज्योतिस्तत्त्वम् ।
६४२
वदेत्” ॥ स्वरोदये । " मुखे शौर्षे शतं वर्षे नवतिः स्कन्दयोईयोः । पञ्चाशौति दि प्रोक्ता हस्तयोः सप्ततिः क्रमात् ॥ वाह्वोः षट्षष्टिवर्षाणि गुह्ये षट्षष्टिका क्रमात् । पञ्चाशत् जयोः पादे निर्धनश्चाल्पजीवन : " ॥ इति जातकचक्रम् ।
"चतुरादिभिरेकस्यैः प्रव्रज्यां स्वां ग्रहः करोति बलौ । बहुवौस्ता वहा प्रथमा वौय्याधिकस्यैव" । ग्रहैः प्रव्रज्यायोगो भवति तेषां मध्ये यो बलौ स स्वां प्रव्रज्यां करोतीत्यर्थः । प्रव्रज्यायोगः | " तापस बुद्धस्रावक रक्तपटाजविभिक्षुचरकायाम् । निर्ग्रन्थानाचार्कात् पराजितैः प्रच्युतिर्बलिभिः । रविस्तपखौ चन्द्रो बुद्धः सन्यासौत्यादि ज्ञेयम् । प्रव्रज्यानिर्णयः लग्ने सूर्य्योऽचिरोगी शशिनि बलयुतो रूपवान् वित्तयुक्तो भौमे व्यङ्गः सुवाग्मो शशधरतनये सर्वशास्त्रार्थवेत्ता । जीवे दाता पवित्रः सुकविरथ गते भार्गवे मण्डलेशः सौरौ कण्डूतिगावस्तमसि च नियत वञ्चितो धर्म होनः ॥ १ ॥ “वित्तेऽर्के चैव रोगी सततगदयुतो रात्रिनाथे धनाढ्यो भौमे नित्यं प्रवासौ कृषिसुतधनवान् सोमपुत्रे प्रधानः । जौवे लक्ष्मीप्रमोदौ विलसति भृगुजे दर्पितः श्रनिकेतः । सौरे दोनोऽतिनित्यं तमसि च नियतं चौरिका वित्तजीवौ ” । २ । " वातय्य के सधः स भवति नियतं भ्रातृहा रात्रिनाथे । हिंस्रो भौमेऽनुजानां सपदि बधकरो भूमिकावृत्तिजौवो । सौम्ये सत्यस्य हन्ता भवति सुरगुरौ कामदेवखरूपः । शुक्र राज्याधिकारी रविजदनुजयोहन्ता धनाढ्यः” । ३ । “अर्के बन्धौ सुदुःखौ खजनपरि वृतः शौतगौ जानुरोगी । भौमे कुग्रामवासी भवति शशिसुते भ्रापुत्रान्वितोऽपि । जौवे रत्नोपजीवौ त्रिदशरिपुगुरौ सर्वसौख्याधिकारी | सौरौ गेहे निवासी भवति शशिरिपौ मन्दकर्मा कुचेलः” ॥ ४ ॥ " पुत्रस्थेऽर्के नरोऽसौ प्रथमसुतद्दत:
"
For Private And Personal Use Only