SearchBrowseAboutContactDonate
Page Preview
Page 656
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्योतिस्तत्वम् । ख्यातः। रविशनिलोशितदृष्टो जाती मलिनोऽलसव रोगातः । निधनो विरूपदेहः प्रेथो मूढः खलोऽतिदीनच। नौवेक्षितः पण्डितशासमूर्तिर्वेदार्थशास्त्रागमपारदृष्टिः। दीर्घायुरत्यन्तशुचिः सुशौलो जातः सुपूर्ण भजते विभूतिम्॥ यं पश्यति भृगुतनयो लम्ने जन्मनि कटाक्षमावेण। सौरिः कुलाचलकुलियः कुलितकुलजोऽपि राजा स्यात् ॥ शान्तात्मा चिर. जौवी च सुशोलोऽपि बहुप्रजः । शोभनाजी महाप्रान्तश्चन्द्रदृष्टो भवेवरः ॥ धादियहसंदृष्ट प्रायेण शुभावहं भवति लग्नम्। एकेनापि शुभेन न च पापैरिथते सद्भिः ॥ लम्ने सर्वग्रहदृष्टे नृपतुल्योऽथवा भवेत्। शुभक्षेत्रे विदं वाच्य पापर्वे रिष्टवर्जितम् ॥ लग्ने पापग्रहे रोगो दुर्बलः शत्रुपौड़ितः। शुभेक्षिते तु तवैव भवेत् परबधरतः ॥ अथ क्रमेण लग्नदृष्टिफलम्। "स्त्रीजितो मृदुवाकाच स्थूलशेफाच शिल्पवित्। सच्छौलश्च मुरूपच दुःखौ सूर्यादि. वौक्षणात् ॥ सौम्यग्रहस्य वर्गे जातः सुखमाग्विनौतरुचिराङ्गः । धौधर्मख्यातियुतो विद्वान् दीर्घायुरतिसुभगः ॥ जातश्च पापवर्गे दुःखौ मलिनोऽलसश्च रोगातः। प्रेष्यः खलोऽतिदौनो मूर्ख स्तेनोऽर्थहौनश्च ॥ इति षड्वर्गफलम् । __ युद्धजयार्णवे। यस्मिन्ब्रक्षे स्थितो भानुस्तदादि बौणि मस्तके। मुखे त्रीणि तथा हे भे स्कन्धयोर्भुजयोरुभे ॥ हे हस्तयोः पञ्च हृदि नाभावकं तथा गुदे। तथा जानुयुगे हे हे पादयोजलधिं न्यसेत् ॥ चरणर्वेषु यो जातः सोऽल्पायुभवति प्रिये। जानुनोभमणाशतो गुह्ये स्यात् पारदारिकः ॥ नाभौ स्वल्पधनो देवि हृदये स्यान्महाधनः। पाण्योर्जातो भवेचौरो भुजयोर्दुःखभाजनम् ॥ स्कन्दयो गभोगी च मुखे धर्मरतो धनौ। मूवि राजा भवेहे वि बालानां जन्मतो For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy