SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तिथितत्त्वम् । प्येवम् एवञ्च नचनासम्बन्ध अष्टम्यां पूर्णायां नास्ति विप्रतिपत्तिः त्रिसन्ध्यव्यापित्वात्। खण्डायान्तु निशौथसम्बन्धिन्यामुपवासः। तथा च माधवाचार्यकृत परशरवचनम् । "दिवा वा यदि वा रात्रौ नास्ति चेद्रोहिणीक ला। रात्रियुक्तां प्रकुर्वीत विशेषणेन्दुसंयुताम्"। नारदीयसंहितायामपि "ज्योष्ण जन्मचिहानि कुर्य्याजागरणन्तु यः। ईरात्रयुताटम्यां सोऽखमेधफलं लभेत् ॥ अत्र अईरात्रश्रुतेविशेषेणेन्दुसयुतामित्यवापि तथा। एवञ्च पूर्वेपुरवाष्टम्यां निशौथयोगे सदैवोपवास:। "कृष्णाष्टमौ स्कन्दषष्ठी शिवरात्रि चतुर्दशौ। एताः पूर्वयुता: कार्यास्तिथ्यन्ते पारणं भवेत्" इति वशिष्ठ ब्रह्मवैवर्तपैठौनस्य तस्याप्येष एव विषयः । कृष्णाष्टमी कृष्णजन्माष्टमी स्कन्दषष्ठयादि साहचर्यात् तिष्यन्त पारणविधानाच । अत्रैव विषये तिथेरस्तगामित्वे विष्णुपुराणम्। “अलाभे रोहिणीभस्य कार्याष्टम्यस्तगामिनी। तत्रोपवासं कत्लेव तिथ्यन्त पारणं मतम् ॥ एतादृग्वचनं भविष्थेऽपि किन्तु तत्रोपवास: कत्तव्य इति तौयचरणे पाठः । न चैतहचनयोः पूर्वेधरेव निशीथप्राप्तो परधरस्तगामित्वमात्रेऽपि विषय इति वा विशेषेणेन्दुसंयुतामित्वस्थाईरात्रयुताष्टम्यामित्यस्य च वाधापत्तेः तिथ्यन्त पारणं भवेदित्यनुवादापत्तश्च । विसन्यव्यापिनौत्यस्य कर्मोपक्रमकालौन तिथिनियामकस्य च तिथिमामान्यविषयकस्य विशेषणेन्दुसंयुतामित्यनेन अर्द्धरावखुताष्टम्यामित्यनेन च जन्माष्टमौमात्रविषयकेण वाधितत्वात्। एवञ्च परदिनमान उभयदिने वा निशोथसम्बन्धे उभयदिने वा तदसम्बन्धे परेशुरेवोपवास: सकल्पकालानुरोधात्तिथेस्त्रि. सध्यव्यापित्वाच। "विना ऋक्षेण कर्तव्या नवमीसंयुताष्टमी" इत्यादि पुराणाच्च। माधवाचार्यप्रभृतयोऽप्य वम् । । पथ पारणकालः । पारणकालच भविष विष्णु रहस्य ब्रह्मवैवर्त । “अष्टम्यामथ रोहिण्यां न कुर्यात् पारणं कचित्। हन्यात् पुरा छतं कर्म उपवासार्जितं फलम् । तिथिरष्टगुणं हन्ति नक्षत्रञ्च चतुर्गुणम्। तस्मात् प्रयत्नतः कुर्यातिथिभान्त च पारणम्” । अत्र उभयवियोगे पारण For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy