________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्त्वम्
शिवरात्रिच काय्यै भद्रजयान्विते । कृत्वोपवासं तिथ्यन्ते तदा कुर्य्याश्च पारणम्” ॥ गरुड़ पुराण विष्णुधर्मोत्तरयोः “जयन्त्यां पूर्व विद्यायामुपवासं समाचरेत् । तिथ्यन्ते वोत्सवान्ते वा व्रतौ कुर्वीत पारणम्” ॥ तत्पूर्वदिनमात्र जयन्तीलाभे विद्या प्रतिप्रसवाय बोध्यम् । यदा तु विना जयन्तौयोगमुभयदिने रोहिणौयुताष्टमो लभ्यते तदापि परेद्युरुपवासः । तथा च कालमाधवौये स्कन्दपुराणब्रह्मवैवर्त्तयोः । सप्तमौ सहिताष्टम्यां भूत्वा ऋक्षं द्विजोत्तम । प्राजापत्यं द्वितीयेऽह्नि मुहर्त्ता भवेद्यदि । तदाष्टयामिकं ज्ञेयं प्रोकं व्यासादिभिः पुरा । मुहर्त्तनापि संयुक्ता सा सम्पूर्णाष्टमी मता । किं पुननवमौयुक्ता कुलकोट्यास्तु मुक्तिदा” मुहर्त्तार्द्धमम्याष्ट्या मिक सम्पूर्णदिनं तत्काय्र्यकारित्वात् । पद्मपुराणे “ पूर्वविद्दाष्टमौ या तु उदये नवमी दिने । मुहर्त्तेनापि संयुक्ता सा सम्पर्णाटमौ भवेत् । कला काष्ठा मुहर्त्तापि यदा कृष्णाष्टमी तिथिः । नवम्यां सैव ग्राह्या स्वात् सप्तमौ संयुता न हि । संयुता रोहिण्येति शेषः । रोहिणोरहितायान्तु तथाविधायां पूर्वदिन एवोपवासस्य वच्यमाणत्वात् । यत्तु सप्तमौ रात्रिशेषे रोहिणीसहिताष्टमी परदिने च रोहिणी नास्तव्यापिनौ तदा पूर्वेद्युरुपवासो वलवन्त्रचत्रसम्बन्धादित्युक्तं तच्चिन्त्यं सामान्यस्य प्रागुक्तब्रह्मवैवर्त्तस्कन्दपुराणविशेषवचनैरप्रयोजकीकृतत्वात् । एवञ्च " व्रतोपवासनानादौ घटिकेका यदा भवेत् । सा तिथिः सकला ज्ञेया पित्रर्थे चापराह्निकौ” इति देवलवचनस्याप्यत्र न विषयः कलाकाष्ठादिविशेषवचनात् । न च सप्तमौसहिताष्टम्यामित्युपक्रमात् एवं सप्तमौ सहिता न होत्युपादानाच्च ब्रह्मवैवर्त्तवचनाद्यविषयत्वे पूर्णाखण्ड योजयन्तीं विना रोहिणीयोगे परदिने कथमुपवास इति वाच्यं किं पुनर्नवमीयुक्ता कुलकोय्यास्तु मुक्तिदा इत्यनेन नवमोयोगस्य तत्रापि हेतुत्वेन कौत्त नात्तस्यात्रापि सत्त्वात् । तिथिद्वैधे उपवासनियामकस्य नक्षत्रस्योभयदिनलाभे प्रागुक्तेनोपोषितव्यमित्यादि भविष्यपुराणविष्णुधर्मोत्तरीयेण परदिन नियमितत्वाश्च । तिथिविवेके
बलवन्नक्षत्र सम्बन्धस्य
५०
For Private And Personal Use Only