________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
६३४
ज्योतिस्तत्त्वम् ।
“कोष्ठग्रौवाशिरोरोगज्वरान् शूलादिदारुणान्। शोकं करोति
|
""
भृगुजः सूर्यस्यान्तर्दशाङ्गतः " ॥ रशु एवं रवेर्वर्षाणि । ६ । | चन्द्रस्य स्थलदशवर्षाणि १५ । तस्यैवान्तर्दशावर्षे २ । मासः १ । फलम् । “कुर्य्याद्विभूतिवरवाहनमातपत्रचे मप्रतापबलवौर्यसमन्वितानि । मिष्टान्नपानशयनासनभोजनानि चान्द्रोदशा प्रचुरकाञ्चनभूमिदात्री” ॥ चच । कुजस्य वर्षं १ । मासाः ८ । दिनानि १० । फलम् । “पित्तशोणितपोड़ाञ्च चौराणाञ्च भयं तथा । मङ्गलः कुरुते नित्यं विधोरन्तर्तमाङ्गतः ॥ चम | बुधस्य वर्षे २ । मासाः ४ | दिनानि १० । "सर्वत्र द्रव्यलाभञ्च गजाश्वगोधनानि च । चन्द्रजः कुरुते सौख्य ं विधोरन्तर्दशां गतः" ॥ चबु । शनैर्वषं १ । मासाः ४ | दिनानि २० । " बन्धुक्ल ेशं नृपाङ्गौतिं व्यसनं शोकशङ्गुलम् । विनाशं कुरुते शौरिचन्द्रस्यान्तर्दशाङ्गतः ॥ चश । गुरोर्वर्षे २ | मासाः ७ । दिनानि २० । “दानसौख्यानि सम्भोगवस्त्रालङ्कारभूषणम् । कुरुते विबुधाचार्यो विधोरन्तर्दशाङ्गतः " ॥ चट्ट । राहोवर्ष १ । मासाः ८ । " वह्निशत्रुभयं दुःखं शोकं बन्धुधनश्चयम् । कुरुते राहुरत्यर्थं चन्द्रपाकदशाङ्गतः” ॥ चरा । शुक्रस्य वर्षे २। मासाः ११ । “सेव्यते वरनारीभिर्नरो लक्ष्मौः प्रवर्त्तते । मुक्ताडामणिप्राप्तिर्विधोरन्तर्गते सिते" ॥ चशु । रवेर्मासाः १० । "ऐश्वर्यं बहसौख्यञ्च व्याधिनाशमरिचयम् । नृपतेजो रविः कुय्यात् विधोः पाकदशाङ्गतः” । चर । एवं चन्द्रस्य वर्षाणि १५ कुजस्य स्थलवर्षाणि ८ । तस्यान्तर्दशा मासाः ७ दिनानि ३ । दण्डाः २० । “क्रूराभिघातबधबन्धभयानि धत्ते चिन्ताज्वरं विकलशून्यग्गृहाश्रमञ्च । चौराग्निभौतिधनहानि नरेन्द्र पौड़ा: कुर्य्यादिनाशनिधनञ्च दशा कुजस्य ॥ मम । बुधस्य १। मासाः ३ । दिनानि ३ । दण्डाः २० । “परमैश्वय्र्य
वर्षं
For Private And Personal Use Only