________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
ज्योतिस्तत्त्वम् ।
६२३
विहीनः । मित्रेषु वैरमभिवाञ्छति वैरयुक्तः कष्टासु पापद दशासु शनैश्वरस्व" || श। " रम्यं गृहं विनयमचयमान वृद्धिं प्राप्नोति सौख्यधनधान्यविभूतियोगम् । धर्मार्थकामसुखभोगबहपयुक्त यावत् वृहस्पतिदशा पुरुषो हि तावत्” ॥ घृ । “बुह्याविहीनमतिनाशवियोगदुःखं नष्टार्थसिहिभयभङ्गविषार्त्तिरोगम् । सन्तापशोकपरदेशगतं करोति राम्रोर्दशा भवति जीवन संशयाय " ॥ रा। “मन्त्रप्रभावनिपुणः प्रमदाविलास: श्वेतातपत्रन्नृपपूजित देश लाभः । हस्त्यश्व लाभधनपूर्णमनोरथ: स्यात् शौक्रौदशा भवति निश्चलराजलक्ष्मी:” ॥ शु। रवेः स्थूलदशवर्षाणि । तस्यैवान्तर्दशा मासा : 8 । तत्फलम् । "उद्दिग्नचित्तपरिखेदितवित्तनाशक्त शप्रवासगदभीतिमहाभि घातान् । दुःखप्रवासबधबन्धभयानि चैव भानोर्दशा प्रकुरुते खलु राजपौड़ाम्” ॥ रर । सोमस्य मासाः १० | तत्फलम् । "मदसा खेच्छाहानिं धनचतिम् । कुरुते रजनीनाथो भागोरन्तर्दशां गतः ॥ रच | कुजस्य मासाः ५ । दिनानि १० । फलम् । " स्वर्णप्रवाल सौख्यानि रत्नानि कौतिमुत्तमाम् । ददाति भूसुतोऽभीष्ट भानोरन्तर्दशाङ्गतः ॥ रम बुधस्य मासाः १९ । दिनानि १० । “दु विचर्चिकाचैव बलदुष्टादिबाधकान् । चन्द्रजः कुरुते शोकं भानोरन्तर्दशां गतः ॥ वुर | शर्मासाः ६ दिनानि २० । फलम् । “सन्तापं वित्तनाशञ्च बन्धुनाशं पराजयम् । सौरिः करोति वैकल्यं भानोरन्तर्दशाङ्गतः ॥ रश । गुरोर्वर्षादि १ | ० | २० | “धर्मार्थकामसोख्यानि ददाति विबुधार्श्वितः | कुष्ठादिव्याधिहन्ता च भानोरन्तर्दशां गतः ॥ रन । राहोर्मासाः ८ । "अशुभाशुभवोद्वेगं व्याधिभौतिसुतक्षयान् । कुरुते सिंहिकासुनू रवेरन्तर्दशाङ्गतः” ॥ ररा । शुक्रस्य वर्षं १ । मासौ २ |
"
H
66.
For Private And Personal Use Only
-