SearchBrowseAboutContactDonate
Page Preview
Page 646
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६३२ ज्योतिस्तत्त्वम् । भौमार्किदशातिकष्टदा नृणाम् । गुरुज्ञचन्द्रशक्राणां यथेप्सितफलप्रदा" ॥ वराहः " खमाकहो नशा काब्दात् प्रत्यब्दं पञ्च वासरान् । तिथींश्च चन्द्रशिखिनौ क्ष्मागुणौ च कृताश्विनौ दण्डपलविपलान्यनुपलानि च सावने । वर्धयित्वा ऋचशेषभोग्यात्तु गणनक्रमात् ” ॥ श्रन्तर्दशाज्ञानमाह । " स्वदशाभिदशां हत्वा नवभिर्भागमाहरेत् । लब्धा मासास्तु तच्छेषं पूरयित्वा तु विंशता ॥ श्रहत्वा दिनं लभ्यं तच्छषे षष्टिपूरिते । नवभिश्च हृते लब्धा ज्ञेया दण्डास्तदन्तरे ॥ रवेः षड्वर्षमध्ये तु वेदा ४ मासा रवेर्निनाः । चन्द्रस्य दश मासाथ दिक्दिनं पञ्च मासकाः ॥ कुजस्य ज्ञस्य रुद्रास्तु मासादिक्दिवसा शनेः । ऋतुमासाद्युविंशश्च गुरोर्वर्षाद्युविंशतिः ॥ राहोर्मासाष्टका ज्ञेया भृगोर्वर्षस्तु मासको एवं ग्रहाणामन्येषामूह्याश्चैवान्तरोदयः ॥ यद्ग्रहस्यान्तरे यस्तु यत् संख्यं कालमाप्तवान् । तत् संख्य ं स्वान्तरे तस्मै स दद्यादिति निश्चयः ॥ स्वान्तरग्रहणे खांशं खांशेन पूरयेत् सदा ॥ दशाफलन्तु । “उद्दिग्नचित्तपरिखेदितवित्तनाशक्लेशप्रवासगदपोड़ितपक्षघातैः । चोभितखजन बन्धुवियोग दुःखैर्भानोर्दशा भवति कष्टकरौ नराणाम्” । र । “सौख्य' विभर्हि वर वाहनयानरत्नकौर्त्तिप्रतापबलवौय्र्य शुभान्वितच्च । मिष्टान्नपानशयनासनभोजनानि चान्द्रौ ददाति धनकाञ्चनभूमिशङ्खम्” ॥ च। “ शस्त्राभिघातबधबन्धनरेन्द्र पौड़ा चिन्ताज्वरं विकलताञ्च गृहे करोति । चौराग्निदाह भयभङ्गविपत्ति रोगकीर्त्तिप्रतापधनहा च दशा कुजस्य " ॥ म । “दिव्याङ्गनावदनपङ्कजषट्पदत्व' लोलाविलासशयनासन भोजनञ्च । नानाप्रकारविभ वागमकोषष्टद्धिः क्षिप्रं भवेदुधदशासु हितार्थसिद्धिः” ॥ बु । " मिथ्यापवादबधबन्धनकाय्यै हानिमात्सय्यैयुक् प्रियसुखद्रविणै For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy