SearchBrowseAboutContactDonate
Page Preview
Page 649
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्योतिस्तत्त्वम् । ६३५ मतुलं नानाविधसुखात्रयम् । करोति सोमपुत्रश्च क्षितिजान्तर्दशाङ्गतः” ॥ मबु । शनेर्मासाः ८। दिनानि २६ । दण्डाः ४० । "रिपुचौराग्निभौतिञ्च रोगमन्तरमन्तरम् । महाजनकतो हेषः कुजस्यान्तर्गते शनी" ॥ मश। गुरोवर्ष १ । मासा: ४। दिनानि २६ । दण्डा: ४०। "पुष्पधपानवस्त्राद्यैदेवब्राह्मण पूजनम् । नृपतुल्यत्वमाप्नोति कुजस्यान्तर्गते गुरौ” । मह। राहोर्मासा: १० । दिनानि २० । “कार्यार्थनाशं सर्वत्र बन्धचौरादिसाध्वसम्। कुरुते सिंहिकापुत्रो भौमस्यान्तर्दशां गतः" ॥ मरा। शुक्रस्य वर्षे १। मासाः ६ । दिनानि २० । "धनवद्धिसुखादींश्च नानावस्त्रं वरस्त्रियः। प्राप्नोति विपुला लक्ष्मी कुजस्यान्तर्गते भृयो” ॥ मशु । रवेर्मासाः ५ । दिनानि १०। "नानारत्नच सौख्यञ्च भूमिलाभमथापि वा। नृपपूजामवाप्नोति कुजस्यान्तर्गते रवौ” ॥ मर। सोमस्य वर्ष १ । मासाः १। दिनानि १० । “धनलाभं सुखं भोगं शरौरारोग्यमेव च। लोकानन्त्यमवाप्नोति क्षितिजान्तर्गते विधो" ॥ मच। एवं कुजस्य वर्षाणि ८। अथ बुधस्य स्थलदशा वर्षाणि १७ । तस्यान्तर्दशा वर्षे २। मासाः ८। दिनानि ३ । दण्डाः २० । फलम् । *दिव्याङ्गनावदनपङ्कजषट्पदत्वं लोलाविलासवरभोगसुखोदयञ्च। नानाप्रकारविभवागमकोषहििक्षप्रं एजेदबुधदशा विपुलाञ्च सिधिम् ॥ बुबु । शनवर्षे ११ मासाः ६ । दिनानि २६ । दण्डा: ४०। “वातश्लेष्मकता पौड़ा विरहो बन्धुभिः सह। विदेशगमनञ्चैव बधस्यान्तर्गते शनी" ॥ बुश । गुरोर्वर्षे २ । मासाः ११ । दिनानि २६ । दण्डा: ४.। “व्याधिशत्रुभयैस्त्यतो धनाढ्यो नृपवल्लभः । लभेद्भायां सुपुत्रञ्च बुधस्यान्तर्गते गुरौ” ॥ बह। राहोर्वषं १ मासाः १० । दिनानि २० । "बन्धुनाशं मनस्तापं देशत्यागन बन्धनम्। करोति बहु For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy