________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
६२४
ज्योतिस्तत्त्वम् । चनमथापि वा। घृते नैवान्वितं कृत्वा चतुर्भिः कलसैर्बुधः । सहस्राक्षेण मन्त्रेण बालक नापयेत्ततः। पियुक्त दिवा. जात माटयुक्तञ्च रात्रिजम् । नापयेत् माटपिटभ्यां सध्ययोरुभयोरपि। कांस्यपात्र वृत्तः पूर्ण गण्डदोषोपशान्तये। दद्याछेनु हिरण्यच्च ग्रहांथापि प्रपूजयेत्। मूलायाः प्रथम पादे पितुर्वपुः प्रणश्यति। हितोये नियतां पौड़ा मातुः कुर्यात् पितुस्तथा। तीये धननाशाय चतुर्थे सर्वसम्पदः । व्यत्ययेन फलं ज्ञेयमश्लेषास्वपि पूर्ववत्। बल्योकमृत्तिका दद्यात् नद्याथ तटमृत्तिकाम् । गोविषाणमृदञ्चैव दन्तिमृदञ्च निक्षिपेत्। तीर्थाम्भः पञ्चगव्येन स्नानं मातुः पितुः शियोः । दिवा जाता तु या कन्या निशि जातस्तु यः पुमान् । नोभयोगण्डदोषोऽस्ति नाचलो हन्ति पर्वतम् । दिवागण्डे निशाजातो निशिगण्डेऽथवा दिवा। नोभयोगण्डदोषः स्यावाचली इन्ति पवतम्"॥ इति गण्डनिर्णयः। "मयरचलिकामूलमादित्य ग्रहणोद्दतम्बालस्य च गले बङ्घ समस्तग्रहदोषहृत् । मयरचलिका अपामार्गः। “शलोत्पल वचा कुष्ठ कृष्णलौहविधारणम्। सर्वोपद्रवतो बालं व डापि च रक्षति ॥ अकदुग्ध निशा शुण्ठो गोहतेन विलेपनम् । सर्वोपद्रवदाषेभ्यो बालं रक्षति सन्ततम् ॥ मागधिकासैन्धवसुरभिपित्तमधुमरिच. रचितमतिप्रकटम्। भूतहरमननमिदं दुईरग्रहदर्पविदारणम् ॥ सुरभिपित्तं गोपित्त मागधिका पिप्पलो। दारुहरिद्रां पुष्य नक्षरसन मर्दयित्वा रचिता ॥ अजनगुटिका ग्रहवृन्दवन्दिता भूतविद्रावगो प्लक्षरसेन कुष्माण्डरसैन । __ अथ पताकौवेधः। "तिर्यगूढगता रेखास्तिस्रो देयाः पताकया। युताः काया वेदविदा सर्वसङ्गतरेखया ॥ दक्षखोइतरेखातो वामं मेशाधराशयः। पञ्चाष्टयुग्मविशाश्व
For Private And Personal Use Only