________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
ज्योतिस्तत्त्वम् ।
६२५
षड्दन्द्राग्निसागराः ॥ कर्कटान्मोनपर्यन्तमङ्गा देया यथाक्रमम् । बालस्य जन्मकालीनग्रह लग्न मजादिषु ॥ विन्यस्य चिन्तयेत् प्राज्ञः शुभाशुभं यथाक्रमम् । शुभदण्डयो गवेधैर्लम्नाद्दालस्य शोभनम् । पापदण्ड योगवेधैराश्यङ्गा दृष्टिकालवत् । बलाधिके दिन मध्ये मासो होने च हायनम् । कर्कमनधनुर्थ्याच्च हरिः कौटघटेन च । स्त्रियास्तौलिमगाभ्याञ्च घटे मोनेन कन्यया । धनुषो मृगकर्किभ्यां मकरे धनुषा स्त्रिया । मौने कर्कितुलाभृद्भ्यां मौनस्त्रौधनुषात्मजे । तुलाकर्किमृगैईन्छ कौटकुम्भहषेषु च । सिंहद्वेध एतेषु वामदक्षिणसंमुखे। राहु के त्वर्कसौरारैः पापैर्विडो युतोऽशुभः । तदन्यैर्युतविस्तु लग्नराशिः शुभप्रदः । एकोनविंशतिः कर्के सिंहे सप्तदशैव तु । षट्त्रिंशदवलायाञ्च षड्विंशतिस्तुलाधरे । वृश्चिके सिंहवत् ज्ञेय मूनत्रिंशच्छ्रासने । षड्विंश मकरे शेयं कुम्भे सप्तदश स्मृता । नवयुग्मे तथा मौने मेषे षड्दशभिस्तथा । वृषभे च यथा सिंहे युग्मेऽङ्कहरलोचने । त्रितयाङ्कादियं संख्या दिनमासाब्दनिर्णये । एकाङ्कात् हिटहाङ्गादा कचित् दृष्टेश्च सम्भवः । वारेशादयामेषु रावातोः पञ्चषट् क्रमात् । अधिपाः स्युर्ग्रहास्तव यथाकहे भवन्ति हि । वरोज्येन्दुभृगुक्ष्माजशनिशरवयो निशि । रविशुक्रज्ञरात्रौ शनौच्य कुजभास्कराः । दिने तुह्याः परेष्वेवं तथा ऋचाश्चतुर्ग्रहाः । पापदण्डे भवेद्रिष्टिः शुभदण्ड शुभ भवेत् । शुभग्रहस्य दण्डे तु कम्मारम्भाच्छुभं भवेत् । श्ररम्भात् पापदण्ड तु कर्म निष्फलतां व्रजेत् । यस्याईयामस्त स्यैव प्राग्दण्डः समुदाहृतः । षट्षट् परौत्य दण्डाच त्रयो रात्रौ मतास्तथा । श्रादित्ये भृगुजो बुधोऽपि च शशौ सोमे शनोज्यौ कुमो भौमेऽर्कः सितसोमनौ च भिजे सोमः शनिर्वाक्पतिः ।
પૂર
For Private And Personal Use Only
.