________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
ज्योतिस्तत्त्वम् ।
१२३ मन्देष्वानिलजोऽग्निशस्त्रविषजो भौमे बुधे भूभवः सूर्ये काष्ठचतुष्पदेन हिमगौ शृङ्ग्यनजोन्यैः शुभः" । तस्मिन् देकाणे । देवाणस्थितग्रहफलनिर्णयः। “शौर्षमुखबाइहृदयोदराणि कटिवस्तिगुह्यसंज्ञकानि। जरजानकजङ्घ चरणाविति च राशयोऽजाद्याः। इति कालनरस्याले सदसद्ग्रहयोगतः । पुंसामपि तदङ्गेषु शुभाशुभफलं वदेत्। न लम्नमिन्दुञ्च गुरुनिरोचते न वा शशाङ्क्ष रविणा समायुतम्। सपापकोऽर्केण युतोऽथवा प्रशोपरेण जात प्रवदन्ति निश्चयात्। भग्नपाद
संयोगात् हितोया हादयौ यदि। सप्तमी चार्कमन्दारे जायते जारजो ध्रुवम्। जारजयोगः। “गुरुक्षेत्रगते चन्द्र तयुक्त वामवेश्मनि। तट्रेकाणे नवांश वा जायते न परेण सः"। जारजयोगभङ्गः इति लग्ननिर्णयः ।।
"यादृक् पश्यति सौम्यस्तत्तुल्यगुणं सुतं समाधत्ते। पित्तजननौसादृश्यं रवेः शशाङ्काच्च बलयोगात्। सत्वं रजस्तमी यत्तु त्रिंशांश रविस्तादृक्”। एतेऽन्तरात्मानः स्वां प्रकृति जन्तोः प्रयच्छन्ति सत्त्वादिग्रहात्रिशांशके रविस्थित्या सात्त्विन कादिज्ञानम्। विष्णुधर्मोत्तरे। "तामसा गजसाश्चैव सात्त्विकाश्च तथा स्मृताः। मनुष्था भृगुशार्दूल वातपित्तकफाधिकाः । .
अथ गण्डयोगः। “अश्विनौमघमूलानां गण्डा आद्यास्त्रिनाडिकाः। अन्याः पौष्णोरगेन्द्राणां पञ्चैव यवना जगुः । मूलेन्द्रयोदिवागण्डो निशाच पिटमर्पयोः। सन्ध्याहये तथा जेये रेवतीतुरगक्षयोः। सन्ध्यारात्रि दिवाभागे गण्डयोगोद्भवः शिशुः । प्रात्मानौं मातरं तात विनिहन्ति यथाक्रमम् । सर्वेषां गण्ड जातानां परित्यागो विधीयते। तातेनादर्शन बापि यावत् पाण्मासिको भवेत्। कुङ्कुमं चन्दन कुष्ठ गोर
For Private And Personal Use Only