________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
६२०
ज्योतिस्तत्त्वम् ।
भद्रासने तथा । गृह्मोदितेन होमच शान्तिं चैवात्र कारयेत् ॥ ऊर्जासूत्रेण संग्रथ्य जोवं जातिञ्च विद्रुमम् । गुवाकं रजतं हेम दद्यात् स्तनतटान्तरे ॥ तत्प्रभृतिमदौतौरं देवखातोदकं त्यजेत् । सन्ध्याटनं तरोर्मूलं तथा देवग्टहं त्यजेत् ॥ बृह द्राजमार्त्तण्डे । " या नायः कृतसौमन्ता प्रसूते च कदाचन ।
निधाय तं बालं पुनः संस्कारमईति ॥ अतएव इन्दोग परिशिष्ट "संस्कारा श्रतिपत्येरन् स्वकालाचेत् कथञ्चन । हुत्वेतदेव कुर्वीत ये तूपनयनादधः” ॥ इति सामान्यत उक्तम् । देवन्त: “सक्कञ्च संस्कृता नारी सर्वगर्भेषु संस्कृता” ।
अथ जातभद्रादि । तत्र दन्तजन्मचिन्ता । " जातः सदन्तः पितृमातृहन्ता तातं विहन्यात् प्रथमे तु मासे | अम्ब द्वितीये सहजं तृतीये मासे चतुर्थे शुभकारकः स्यात् ॥ मिष्टान्नभोजौ सुभगः सुताख्य षष्ठे सुखौ पण्डितकल्पबुद्धिः । ततोsfधकः स्याद्दलवान् युनाख्य मासेऽष्टमे वित्तसुखैर्विनः । सुरप्रतापौ नवमे मृत्युच्च दशमे तथा ॥ एकादशे द्वादशे च सुखौ च सुभगो भवेत् । अष्टौ पुत्तलकान् कृत्वा सुगन्धेगंधस्तथा ॥ स्रोतःसु संक्रमे चापि स्नापयेत् शुक्लपुष्पकैः । स्नानं संक्रमणस्याधः शम्भोदर्शनमन्ततः ॥ होमं विप्रार्श्वनश्चैवमशुभे दन्तदर्शने ॥
प्रसवात् पूर्वं ग्टहसंस्कारमाह सांख्यायनगृह्यम् । "काकादन्या मेचकधातक्या वृहत्याः कोषातक्या: कालक्लोतकस्येति मूलानि पेषयित्वा उपलेपयेद्देशं यस्मिन् प्रजायते रचसा - मपइत्ये” इति । काकादनौ काकजरूप मेचकघातको काकमोचिका कोषातको घोषकः कालक्लौतका: यष्टिमधुकेति कल्पतरुः । अतएव हरिवंशे । " एष मानुष्यको यनो मानुषैरेव साध्यते । श्रयतां येन दैवं हि मद्दधैः प्रति
For Private And Personal Use Only