________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
ज्योतिस्तत्त्वम् ।
६२१ हन्यते । मन्त्र ग्रामः सुविहितैरौषधेश्चैव योजितैः। यत्नेन चानुकूलेन दैवमप्यनुलोम्बते । इत्यनुचरान् प्रति कंसवाक्यम् । "अस्ति गोदावरौतौर जम्भला नाम राक्षसो। तस्याः स्मरणमात्रेण विशल्या गर्भिगो भवेत् । पञ्चरेखा: समुग्लिख्य तिर्यगूई क्रमेण हि। पदानि षड़दशापाद्य त्वेकमाये मुनौ त्रयम्। नवमे सप्त दद्यात्तु बाणं पञ्चदशे तथा। द्वितीयेऽष्टावष्टमे षट दिशि हो षोड़शे श्रुतिम्। एकादिना समं देयम् इच्छाहाङ्ग त्रिकोणके। तदा हात्रिंशदादिः स्यात् चतुः कोष्ठेषु सर्वतः । दर्शनाहारणात्तासां शुभ स्यादेषु कम्मसु। हात्रिंशत् प्रसवे ना-चतुस्त्रिंशहमे नृणाम् । भूताविष्टषु पञ्चाशत् मृतापत्यासु वै शतम्। हासप्ततिस्तु सन्ध्यायां चतुःषष्टौरणानि। विष विंशो धान्यकोटेष्वष्टाविंशतिरेव च। चतुरष्टौ च बालानां रोदने परिकीर्तिता" भौमपराक्रमे “वाच्य शिशोर्जन्मपितुः অৰীঘ প্রজৰ অনিন হল। অভিনন্দমঘমী वा जातः परोक्षे पितरौति वाच्यम् । लग्नस्थिते वा दिननाथभूमो यामित्रसंस्थेऽप्यथवा महौजे। चन्द्रे च शुक्रन्दुञ्जमध्यगे वा विदेशसंस्थे पितरि प्रजातः। सुप्रसूतिभवेचन्द्र शुभग्रहयुतक्षिते। दुर्ग्रहेक्षितयुक्त च प्रमूतिर्दुःखदा भवेत्। हार वास्तुनि केन्द्रोपगात् ग्रहादमति वा विलम्नात् । दौपोऽर्कादुदयाइर्त्तिग्न्दुितः मेहनिर्देशः। लग्ने यादिरंशांशस्तदभिमुखं सूतिकारहहारम्। वासगृहोद्यानगत हार दिग्वलिग्रहाइलोपेतात्। हादश भागविभको वासगृहे व्यवस्थिते सहस्रांयौ। दोपश्चरस्थिरादिषु तथैव वाच्यः प्रमवकाले। लम्नस्य यस्तु वर्णा निर्दिष्टो वर्तिस्तेन निर्देश्या । यावान् भाग:क्षयमुपगतो दोपवर्तेच । तस्यास्तावद्धार्ग क्षयमुपगत लग्नराशेः प्रसूतिः। इन्दोर्भागवशादाशे र्दीप तैलस्य संस्थितिः । केचित्
For Private And Personal Use Only