________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
६१८
ज्योतिस्तत्त्वम् । तिलालाजा गर्भिगौनानमुत्तमम् ॥ गौरौं संपूज्य तत्पश्चात् संक्रमेच्छिवसन्निधौ। छागौ गर्मवती देया दैवज्ञायाथ गोयुगम् । कांस्यपानस्थितं चन्द्रं सितवस्त्राअसंयुतम्। वस्त्रैः कृष्ण च शत्पुष्पैश्चन्दनागुरुधपकैः । कलापमार्जयेबारों भोजयेद ब्राह्मणांस्तत: ॥
अथ पुंसवनम् । “कुर्यात् पुंसवनं सुयोगकरणे नन्दे सभद्रे तिथौ भाद्राषाढनुभश्वरेषु नृदिने वेधं विनेन्दौ शुभे। अक्षौण नवपञ्चकण्टकगते सौम्ये शुभे वृधिषु स्त्रीशुया घटयुग्मसूर्यगुरुभेषद्यत्सु मासत्रये ॥ नृदिने पुंग्रहवारी । वेधो दशयोगभङ्गः। वृद्धिरूपचयस्थानम् ।।
अथ पञ्चामृतम्। "रेवत्यश्विपुनर्वसहयमरुन्मूलानुराधा. मघाहस्तासूत्तरफल्गुभेषु भृगुजे जौवार्कवार तथा। लग्नर्नेडुपशोभने च नियतं संत्यज्य रितां तिथिं न देयं मासि तु पञ्चमे सुकरणे पञ्चामृतं योषिताम्। दुग्धं सशर्करं चैव वृतं दधि तथा मधु । पञ्चामृतमिदं प्रोक्त विधेयं सर्वकम्मसु” ॥ ___अथ सौमन्तोनयनम् । “षष्ठे मासेऽष्टमेऽहौज्य कुजदिनकृतां नन्दभने तिथो च मैत्रे मूले मृगाङ्के करपिटपवने पौष्णविष्णुत्रियुग्मे । तिष्याश्ववादित्यरौद्रे युवतिहरिझर्ष वृश्चिके वापि लग्ने चन्द्रे तारेऽनुकूले शुभमपि नियतं स्याम्च सौमन्तकर्म"। त्रियुग्मे पूर्वोत्तरत्वेन युग्मरूपासु फल्गुन्याषाढ़भाद्रपदासु। “भृगाजरहिते लग्ने नवांशे पुंग्रहस्य च । केचिदन्ति सौमन्तं तथा रिक्त तरे तिथौ" ॥ शङ्खलिखितौ वस्त्रदानं नववध्वै। "मघाट केऽम्बु त्रितयेऽदितिहये पौष्णहये धाटयुगे गुरूदये। मासे च षष्ठेऽथ चतुष्टये स्त्रिया: शुद्धयाज्ञमन्दाह वहिधटौ शुभा" ॥ गर्भस्पन्दने सौमन्तोन्नयनं यावन्न वालप्रसव इति। भुजबले “श्रीफलञ्च करे दत्त्वा स्थित्वा
For Private And Personal Use Only