________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
६१८
ज्योतिस्तत्त्वम् ।
इति मनूक्तम् । एवञ्च " युग्मायामपि रात्रौ चेत् शोणितं प्रचुरं तदा । कन्या पुंवद्भवति शुक्राधिकवे पुमान् भवेत् ॥ कन्यैव युग्मरात्रौ च प्राधान्यं समवायिनः । निमित्तकारणात् कालाच्छुक्रशोणितयोर्यतः ॥ पौड़ा राशौ भौमदृष्टे शशाङ्के मासं मासं योषितामार्त्तवं स्यात् । वंशे शान्तं यच्च रक्त जवाभं तद्वर्गार्थं वेदनागन्धहीनम्” ॥ गर्भयोग्य ऋतुनिरूपणम् । "पापा संयुतमध्यगेषु दिनक्कत् लग्नचपा खामिषु तद्यनेषु शुभोमितेषु विकुजे छिद्रे विपापे सुखे । सद्युक्तेषु त्रिकोणकण्टक विषुष्वाय विषष्ठान्विते पापे युग्मनिशासु गण्डसमये पुंखितः सङ्गमः । मूलमघाश्विनौनामाद्य ज्येष्ठान्त्यसर्पाणाम् । अन्त्यं गण्डपदं त्यक्त्वा षोड़शाहे ऋतौ व्रजेत् । अशक्तौ तु भुजबलभौमे “अन्त्यं पौष्णेन्द्रसर्पाणामाद्यं पित्रखिमूलगम् । गण्डं दण्डवयं ख्यातं सर्वकार्येषु कल्पितम् । पुमान् विंशतिवर्षखेत् पूर्णषोडशवर्षया । स्त्रिया सङ्गच्छते गर्भाशये शुद्ध े रजस्यपि । श्रपत्यं जायते भद्रं तयोर्न्यूनेऽधमं स्मृतम् । मासेशैः सितकुजगुरु रविशनिसौम्य लग्न पशथौनैः कलुषः पौड़ा गर्भस्य पीड़ितैः पतनमन्यथा पुष्टिः " ॥ कालुष्यं मासेशेन पापग्रहयोगशत्रुग्टहास्थिति नौचग्टहयोग उपग्रहयोगादि । मासेशजन्मनक्षत्रे पापग्रहयोग: पौड़ा येषां जन्मक्षणि १६ । ३ । २० । २२ । ११ । ८ । २७ । २ । मासेशशान्त्यादौ कृते न गर्भपौड़ा । अथ प्रश्नात् पुत्रादिज्ञानम् । “विवाहलग्नं विषमक्षंसंस्थः सौरोऽपि पुंजन्मकरो विलग्नात् । त्यादिग्रहाणामत्रलोकय वौर्य वाच्यः प्रसूतौ पुरुषोऽङ्गना वा " ।
अथ षोडशवर्षीया गर्भिणौचिन्ता । “या सूता षोड़शे वर्षे तत्र वा घृतगर्मिका मृत्युस्तस्याः सपुत्रायाः पितुश्चापि व सम्मतः ॥ मांसौप्रियङ्गुरजनो गुग्गुलुवंशलोचना । तालिशेन
For Private And Personal Use Only