________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
ज्योतिस्तत्वम् । कोणेषु च वयं लिखेत् ॥ पूर्वादिक्रमतो लेख्यं फलं तेनैव निर्दिशेत्। स्त्री बन्ध्या सुभगा चैव विपुत्रा पुत्रिणौ तथा ॥ विधवा सर्वसम्पवा वेश्या चेति क्रमात् फलम्। प्राधे रजसि संभूते स्त्रीणामृक्षफलं भवेत् ॥ इति नक्षत्रफलम् ।
अथ गर्भाधामम्। “ज्येष्ठा मूला मघाश्लेषा रेवती कृत्तिकाखिनौ। उत्तरा त्रितयं त्यक्त्वा पर्ववर्ज बजेहतौ” । अर्वाण्याइ विष्णुपुराणम्। "चतुर्दश्यष्टमौ चैव अमावास्वाथ पूर्णिमा। पर्यायेतानि राजेन्द्र रविसंक्रान्तिरेव च ॥ शौनकः “पुनक्षत्राणि चैतानि तिष्यो हस्तः पुनवसुः। अभि. जित् प्रोष्ठ पञ्चैवानुराधाषाढवावयुक् ॥ हस्तो मूलं श्रवण: पुनर्वसुर्मगशिरस्तथा पुष्यश्च गर्भाधानादिकार्येषु पुनामायं गण: शुभदः। रोहिण्यन्त कचित्राहिविशाखा शतवर्जिते । भे पुंग्रहाहे स्त्री शुद्धा फलबन्धनमिष्यते ॥ पुष्पार्कचन्द्रशिवमूलपुनर्वसुः स्यादाषादयुग्महरिभाद्रपदद्दयच्च । एतानि पुंसि कथितानि शुभानि भानि चान्येषु गर्भपतनादिभयच्च भेषु । नन्दा भद्रा भवेत् पुंसि स्त्रीषु पूर्णा जया स्मृता। रिता नपुंसके वाहुस्तस्मात्तां परिवर्जयेत् । स्त्रीणामृतुर्भवति षोड़शवासराणि तवादितः परिहरेच निशाचतसः । युग्मासु रात्रिषु नराविषमासु नार्यः कुर्याविषेकमथ तास्वपि पर्ववर्जम्। मूल स्मृतिदुष्टत्वागर्भाधानेषु नेष्यते। तस्य पुंसवमादौ तु पंसंजवे प्रयोजनम्"। यथा याज्ञवल्क्यः । “एवं गच्छन् स्त्रियं चामां मघां मूलाच वर्जयेत्। शस्त इन्दौ सकत् पुत्रं लक्षण्वं जनयेत् पुमान्” ॥ क्षामाम् पाहारलाघवादिना क्षीणाम्। फलञ्च "युग्मास पुत्रा जायन्ते पित्र दो युग्मासु रात्रिषु। तस्माद युग्मासु पुत्रार्थी संविशेदात्तवे स्त्रियम् । पुमान् पंसोऽधिके शुक्र स्त्री भवत्यधिक स्त्रियाः"
For Private And Personal Use Only