________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
६१६
ज्योतिस्तत्त्वम् ।
श्रीपतिसंहितायां प्रचेताः । “पुष्यादित्यसमौरवादिति वसुस्वप्युत्तरा रेवती तारानायकरोहिणीषु शुभदो मेषालिकुम्भ रवौ वारेष्विज्यसितेन्दुवित्सु शुभदे तारे प्रशस्ते विधौ कन्यामन्मथ मौनतौलिमृगभे स्यादङ्गना द्यागमः” । नारायणापती "वृत्ते पाणिग्रहे गेडात् पितुः पतिग्टहं प्रति । पुनरा गमनं बध्वा स्वह्निरागमनं विदुः ॥ ज्योतिःसारसंग्रहे "विवाहमासि प्रथमं बध्वा नागमनं यदि । तदा सर्वमिदं चिन्त्यं युग्माद्यब्द विचक्षणैः ॥ कत्यचिन्तामणी । " श्रं हन्त्यटमे वर्षे श्वशुरच्च दशाब्दिके । संप्राप्ते द्वादशे वर्षे पतिं हन्ति हिरागमे ॥ मत्स्यसूक्ते "भुक्वा fपटगृहे कन्या भुङ्क्ते स्वामिगृहे यदि । दौर्भाग्यं जायते तस्याः शपन्ति कुलनायिका : " ४
1
अथ प्रथमरजोयोगः । नारायणपद्दतौ । " श्रादित्ये विधवा नारी सोमे चैव पतिव्रता । वेश्या मङ्गलवारे च बुधे सौभाग्यमेव च ॥ वृहस्पतौ पतिः श्रीमान् शुक्रे चापत्यमेव च । शनौ बन्ध्यां विजानीयात् प्रथमे स्त्री रजखला ॥ पूर्वावये याम्यभुजङ्गरौद्रे वैधव्यमस्या विदधाति नूनम् । मधे सशोकायथभेऽदितोशे सा बन्धकौन्ट्रोनलभे दरिद्रा । पुष्पं दुष्टं निन्दिते भे यदि स्यात् शान्तिं कुर्य्यादङ्गनानाञ्च पूर्वम् ॥ तत्संयोगं बान्धवा वर्जयेयुर्यावद भूयो दृश्यते शस्तभे तत् । ज्येष्ठे स्याद्विधवा नारी प्राषाढ़े धनसंयुता । श्रावणे च मृतापत्या भाद्रे च बहुरोगिणौ ॥ श्राश्विने च मृतापत्या कार्त्तिके कुलनाशिनी । मार्गशीर्षे धर्मशीला पौषे च रतिविला ॥ माघे पतिव्रता नारौ फाल्गुने बहुपुत्रियौ । चैत्रे च मदनोन्मत्ता वैशाखे प्रियवादिनी” ॥ इति मासफलम् । " कृत्तिकादौनि ऋक्षाणि दिच्वष्टसु लिखेहुधः । चत्वारि दिक्षु ऋचाणि
For Private And Personal Use Only