________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
ज्योतिस्तत्त्वम् । त्रयोत्तराषाढ़ाचित्रयोत्तरभाद्रपदादित्रयेषु नवसु नक्षत्रेष्टि त्यर्थः । भीमपराक्रमे "पूर्वानये विशाखायां शिवाये भचतु. टये। ऊढ़ा चामुभवेत् कन्या विधवातो विवर्जयेत् ॥ विष्णुभाये त्रिके चित्रे ज्येष्ठायां ज्वलने यमे। एभिर्विवाहिता कन्या भवत्येव सुदुःखिता" ॥ एवञ्च पारस्करोतां यजर्वेदिविषयमापहिषयं वा बोध्यम् । श्राद्ये मघा चतुर्भागे नैऋतस्याद्य एव च । रेवत्यन्तचतुर्भाग विवाहः प्राणनाशकः । कर्णमेधे विवाहे च व्रते पुंसवने तथा। प्राशने चाद्यचड़ायां बिमृक्षं विवर्जयेत्”॥
बिर्तन्तु “तिथि १५ अङ्ग ६ वेद ४ एक १ दश १० जनविंश १८ भ २७ एकादश ११ अष्टादश १८ विश २० संख्याः। इष्टोडुना सूर्ययुतोडुना च योगादमूचेशयोगभङ्गः । कर्मकालीननक्षत्रसूर्यभुज्यमाननक्षत्रयोर्मेलने यदि पञ्चदशाद्यन्यतमसंख्या भवति तदा न कर्मयोग्यमित्यर्थः । मप्रविंशाधिकत्वे सप्तविंशतिमपहाय शेषात् फलं अन्यधैक-- संख्यानुपपत्तेः । अपवादस्तु। “श्राद्यपादे स्थिते सूर्य तुरीयांशं प्रदुथति। द्वितीयस्थे रतौयन्तु विपरीतमतोऽन्यथा" ॥ व्यक्तमाह स्वरोदये। "प्राद्यांशेन चतुर्थाशं चतु. थांशन चादिमम् । द्वितीयेन तोयन्तु टतोयेन द्वितीयकम्। ___ अत्रैव खजूरवेधः। तथा च रत्नमाला। “एकामूर्द्धगतां बयोदश तथा तिर्यग्ग ताः स्थापयेत् । रेखाश्चक्रमिदं बुधेरभि. हितं खार्जुरिकं तत्र तु ॥ व्याघातादि तु मूनि भन्तु कथितं सौक्यरेखास्थयोः सूर्य-चन्द्रमसोमिथो निगदिता दृक्पात एकार्गलः ॥ व्याघातादौति व्याघातयोगसंख्याङ्कस्त्रयोदशाझम् । तथा च हस्तादौनि नक्षत्राणि देयानौत्यर्थः ।
दौपिकायां "कत्तिकादिचतुःसप्त रेखा राशौ परिभ्रमन् ।
For Private And Personal Use Only