________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
ज्योतिस्तत्त्वम् । मेषेषु मिथुने च झष वृषे। प्रतीचारेऽपि कर्त्तव्यं विवाहादि वुधैः सदा" इत्येतदमूलं हैतनिर्णयेऽप्यक्ति दीपिकायां "त्रिकोणजाया धनलाभराशौ धक्रातिचारण गुरुः प्रयातः। यदा तदा प्राह शुभे विलग्ने हिताय पाणिग्रहणं वशिष्ठः" । देवीपुराणम् । "मकरस्थो यदा जीवो वर्जयेत् पञ्चमांशकम् । शेषेष्वपि च भागेषु विवाहः शोभनो मतः” ॥ भोजराजः । “यो जन्ममासे तुरकर्मयात्रा कर्णस्य वेधं कुरुते च मोहात्। नूनं स रोगं धनपुत्रनाशं प्राप्नोति मूढो बधबन्धनानि ॥ जातं दिनं दूषयते वशिष्ठश्चाष्टौ च गर्गो यवनो दशाहम्। जन्माख्यमासं किल भागुरिश्च चौड़े विवाहे चुरकर्णवेधे" ॥ श्रीपतिसमुच्चये "स्नानं दानं तपोहोमः सर्वमङ्गल्यवर्द्धनम्। उहाहश्च कुमारोणां जन्ममासे प्रशस्यते” ॥ कृत्यचिन्तामणो “जन्ममासे च पुत्राया धनाढ्या च धनोदये। जन्मभे जन्मराशी च कन्या हि ध्रुवसन्ततिः ॥ गर्गः। “ज्येष्ठे मासि तथा मार्ग क्षौरं परिणयं व्रतम्। ज्येष्ठ पुत्रदुहितोश्च यत्नतः परिवर्जयेत्” । अथ ज्येष्ठत्वमादिगर्भजातत्वं तथा च "जन्ममासि न च जन्मझे तथा नैव जन्मदिवसेऽपि कारयेत् । पाद्यगर्भभवपुत्रकन्ययोः । ज्येष्ठमासि न च जातु मङ्गलम्'। अत्र जन्ममासादौ पुत्रमावस्य निषेधः ज्येष्ठमासे तु ज्येष्ठ पुत्रस्येति विशेषः । “कत्तिकास्थं रवि त्यक्त्वा ज्य हे ज्य ठस्य कारयेत्। उत्सवेषु च सर्वेषु दिनानि दश वर्जयेत् ॥ रेवत्युत्तररोहिणौमृगशिरो मूलानुराधा-मघा-हस्ता-स्वातिषु। तौलिषष्ठमिथुनेषु द्यसु पाणिग्रहः। सप्ताष्टन्त्यवहिःशुभैरुडुपतावेकादशहिनिगे करैस्त्यायषड़ष्टगैर्न तु भृगौ षष्ठे कुजे चाष्टमे” ॥ ज्योतिर्विहितनक्षत्रादधिकं चित्राश्रवणा-धनिष्ठाखिनौनक्षत्रपारस्करणोक्तं यथा "कुमाया: पाणिं गृह्नौयाचिषत्तरादिषु उत्तरफल्गुन्यादि
For Private And Personal Use Only