________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
ज्योतिस्तत्त्वम् । दैत्यमन्त्रिणि। उहाहितायां कन्यायां दम्पत्योरेकनाशनम्। प्रागुगतः शिशरहस्त्रितव' सित: स्यात्। पश्चाद्दशाहमिति पञ्चदिनानि वृद्धः । प्राक्पक्षमेव कथितोऽत्र वशिष्ठगगै वस्तु पक्षमपि वृशिशुर्विवर्यः। अत्यन्ताशती राजमार्तण्डः "बाले वृद्धे च सध्यांशे चतुःपञ्च विवासरान्। जौवे च भार्गके चैव विवाहादिषु वर्जयेत्। वक्र चैवातिचारे विदशपतिगुरो दैवपूज्ये च सुप्ते गुर्वादित्येऽधिमासे दिवसकर रिपो वाक्पती चैत्रपोषे। विध्यां केतूहमे वा शरदि सुरगुरी सिंहसंस्थे मनोजे वर्षादाप्नोति चोढ़ा मुनियतमरणं देवकन्यापि भर्तुः । शुक्रमधिकृत्य राजमार्तण्डे "वाले च दुभंगा नारौ वृद्ध नष्टप्रजा भवेत्। नष्टे च मृत्युमाप्नोति सर्वमेतद् गुरावपि ॥ सिंहे गुरौ परिणौता पतिमात्मानमात्मजान् हन्ति । क्रमशस्त्रिषु पिनादिषु वशिष्ठगर्गादयः प्राहुः । गुरौ हरिस्थे न विवाहमाहुरौितगर्गप्रमुखा मुनीन्द्राः। यदा न माधौ मघसंयुता स्यात् तदा तु कन्योहहनं वदन्ति” ॥ अत्रैव माण्डव्यः । "मघा ऋक्षं परित्यज्य यदा सिंह गुरुर्भवेत्। तदाब्दे कन्यका चोढ़ा सुभगा सुप्रिया भवेत्” । हारीतः । “प्रतीचारं गते जौवे वृषे वृश्चिककुम्भयोः। यज्ञोहाहादिकं कुर्यात्तत्र कालो न लुप्यते" ॥ कृत्यचिन्तामणौ । “प्रतीचारं गते जौवे वृषे वृश्चिककुम्भयोः । तत्र चोहाहिता कन्या संप्रणौयात् कुलहयम्" ॥ सङ्केतकौमुद्यां भीमपराक्रमे “यदातिचारं सुरराजमन्त्री करोति गोमन्मथमीनसंस्थः । न याति चेद्यद्यपि पूर्वराशिं शुभाय पाणिग्रहणं वशिष्ठः ॥ अतीचारं गते जौके स्थिरराशौ च संस्थिते। तत्र न लुप्यते कालो वदत्येवं पराशरः॥ वाणकूपतड़ागादिनिषिद्ध सिंहगे गुरौ। मकरस्थे तु तत् कायं न दोषः काललोपजः”॥ यत्तु "कन्याधिक
For Private And Personal Use Only