________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्त्वम् ।
स्यात्तदा सर्वांपवादिका सैवोपोथा इति। यदाह ब्रह्मवैवर्तः "उदये चाष्टमौ किञ्चित्रवमौ सकला यदि । भवेत्तु वुधसंयुक्ता प्राजापत्यसंयुता ॥ अपि वर्षयतेनापि लभ्यते वा न वा विभो!" । पद्मपुराणेऽपि "प्रेतयोनिगतानान्तु प्रेतत्वं नाशितन्तु तैः। यैः कृता श्रावणे मासि अष्टमी रोहिणीयुता। किं पुनर्बुधवारण सोमेनापि विशेषतः ॥ किं पुनर्नवमौयुक्ता कुलकोट्यास्तु मुक्तिदा" इति निरस्तं गुणफलानुरोधेन जयन्त्याख्यमुख्यकालवाधायोगात्। स्कान्दे “न करोति यदा विष्णोजयन्तीसंज्ञकं व्रतम्। यमस्य वशमापत्रः सहते नारकों व्यथाम्" ॥ भविष्थे “तुध्यर्थं देवकीसूनोजयन्तीसंज्ञकं व्रतम् । कर्तव्यं चिन्तमानेन भक्त्या भक्तजनैरिह। अकुर्वनिरयं याति यावदिन्द्राश्चतुर्दश" । इति जयन्तौलङ्घने प्रत्यवायश्रुतेश्च । वुधसोमलवाने प्रत्यवायाश्रवणात् गुणफलत्वमेव महार्णवेऽपि वुधसोमवारयोगो गुणफलायेत्युक्तम्। हेमाद्रिरपि यदा तु यदिवस एव रोहिण्यष्टमौयोगस्तदा तत्रैव वुधवारादियोगः फलातिशयः । अन्ये त्वेवमाहुः। यदा पूर्वदिनाईरात्र रोहिणौयुताष्टमी नोत्तरा तथाविधा सा चेद्दधे सोमे च भवति तदोत्तरैवोपोष्या न पूर्वा उद ये चाष्टमी किञ्चिदिति वचनात्तन। यद्यप्यरात्रे तु रोहिण्यामित्यादिवाक्यं वुधसोमवारयुक्ताष्टमीव्यतिरिक्तविषयत्व न सावकाशम् । वुधसोमवाक्य च हितौयदिवस एव रोहिणौयोग सावकाशं तथापि वुधसोमवाक्यस्थ सङ्कोचे कर्म कालव्यापितिथिसम्भवादईरानवाक्यस्य सङ्कोचे तहाधप्रसङ्गात्। तथा च वुधसोमवाक्यस्यैव सङ्कोचो नाईरानवाक्यस्येत्यन्तनाह। माधवाचार्योऽप्येवम् । किन्वयं योगो वधसोमवार प्रातः किञ्चिदष्टमी अनन्तरं तहिने नवमौक्षय उभयतिथ्योरेव रोहिणौ स्यात् तदैव भवति। ब्रह्मवैवत्त "उदये चाष्टमौ किञ्चिन्नवमौ सकला यदि” इत्यत्र सकलेति विशेष्याभिधानात् अतएव अपि वर्षशतेनापौत्युपपद्यते अस्य ग्राह्यता च जयन्त्यलाभ एव प्रागुक्तयुक्त: ननु वुधसोमवारवदष्टम्यां रोहिणीयोगो गुणफलमस्तु मैवं तिथिधे रोहिण्यानियामकत्वेनाभिधानात्। तथा हि स्मृति: "प्राजापत्यर्च
For Private And Personal Use Only