________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्त्वम् ।
४७ दिति शेषः । परदिने प्रातर्भगवन्तं यथाविधि संपूज्य दुर्गायाश्च महोत्सव: कार्य: ततो ब्राह्मणान् भोजयेत् तेभ्यो दक्षिणाञ्च स्वर्णादि यत्किञ्चिदिष्टतमं कृष्णो मे प्रीयतामित्यु त्वा दद्यात् तत: यं देवमित्यादि शान्तिरस्तु शिवञ्चास्तु इति मन्वं पठित्वा ब्राह्मणान् विमर्जयेत् तत: पारणं कुर्यात् तन्मन्त्रः । “सर्वाय सर्वेश्वराय सर्वपतये सर्वसम्भवाय गोविन्दाय नमो नमः" । पारणानन्तरं समापनमन्वं भूताय इत्यादिकं पठेत् ।
अथ व्रतकालव्यवस्था। तत्र ईराने रोहिगीकृष्णाष्टम्योलाभे जन्माष्टमौव्रताय स एव काल: तस्य मुख्यत्वेनाभिधानात्। तथा च वशिष्ठः “अष्टमौरोहिणीयुक्ता निशाई दृश्यते यदि। मुख्यः कालः स विज्ञ यस्तत्र जातो हरिः स्वयम्" ॥ भविष्यपुराणविष्ण वर्मोत्तरयोः । “अईगो तु रोहिण्यां यदा कृष्णाष्टमी भवेत्। तस्यामभ्यर्चनं सोरहन्ति पापं त्रिजन्मजम् ॥ सोपवासो हरेः पूजां कृत्वा तत्र न सोदति”। अयमेव जय त्याख्यो योगः। तथा च वराहसहितायां "सिंहा रोहिणीयुक्ता नराः कृष्णाष्टमौ यदि । गाईपूर्वापरगा जयन्ती कलयापि च” इति विष्णुधर्मोत्तरादिपुराणयोः। “रोहिणी सहिता कृष्णा मासि भाद्रपदेऽष्टमी। सप्तम्यामई रात्राध: कलयापि यदा भवेत् । तत्र जातो जगन्नाथः कौस्तुभी हरिरोखरः। तमेवोपक्सेत् कालं तत्र कुर्याच्च जागरम्” ॥ इत्थञ्च “अविद्यायाञ्च सायां जातो देवकीनन्दनः । इति सप्तम्यवेधे जन्म श्रवणं कल्प. भेदादविरुई सप्तम्यामईरानाध इत्यत्र अईराबादधश्चोई मिति भविष्यपुराण-वायुपुराणयोः पाठः। स्कान्दे "जयं पुण्यञ्च कुरुते जयन्तीमिति तां विदुः। रोहिणो सहिता कृष्णा मासे च श्रावणेऽष्टमी॥ अईराबादधश्चोई कल यापि यदा भवेत् । जयन्तौ नाम सा प्रोक्ता सर्वपापप्रणाशिनी” । अन्यत्रापि "अईराबादधशोई मेकाईघटिकान्विता। रोहिणी चाष्टमी ग्राह्या उपवासव्रतादिषु" ॥ एकघटिकान्विंता अईघटिकाविता वेत्यर्थः । अतेन यदा सूर्योदये स्वल्पाऽप्यष्टमौ रोहिणी. युता वनन्तरं पूर्णा नवमी सोमवारण बुधवारेण वा युता
For Private And Personal Use Only