________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
ज्योतिस्तत्त्वम् । यदि। तदा सर्वार्थसिद्धिः स्यात् वामे वामं न संशयः। खासप्रवेशकाले चेद्द तो जल्पति वान्छितम् । तस्यार्थः सिद्धिमाप्नोति निर्गमे नास्ति सुन्दरम्। अर्द्धवामाग्रतो दूतो ज्ञेयो वामपथस्थितः। पृष्ठे दक्षे तथाधस्ताहक्षबाही गतो मतः। यात्रादानविवाहेष वस्त्रालङ्कारभूषणे। शुभे कर्मणि सन्धी च प्रवेशे वामग: शुभः। कलहद्यतयुद्धेषु सानभोजनमथने । व्यवहारे भये भङ्गे दक्षमाडौ प्रशस्यते। करैरुभयतो बिद्धा यस्याक्षरतिथि स्वराः। राशिधिध्यश्च पञ्चापि तस्य मृत्युन संशयः। मण्डल नगर ग्रामो दुर्ग देवालय पुरम्। क्रूरैकमयतो वेधे विनश्यन्ति न संशयः। कत्तिकायां तथा पुणे रेवत्याञ्च पुनर्वसौ। विद्दे सति क्रमावेधो वर्णेषु ब्राह्मणादिष। तैलं भाण्डं रसो धान्यं गजाखादि चतुष्पदाः । सर्व महार्घतां याति यावत् क्रूरव्यधे स्थितम्। करवेधसमायोगे यस्योप. ग्रहसम्भवः । तस्य मृत्युनं सन्देहो रोगाहाथ रणादपि। सूर्यभात् पञ्चमं धिध्यं जेयं विद्युन्मुखाभिधम् । शून्यच्चाष्टमगं प्रोक्त सन्निपातं चतुर्दशम्। केतुमष्टादशं प्रोक्तमुल्का स्थादेकविंशतिः । हाविंशतितमं कम्यं त्रयोविंशञ्च वचकम् ॥ निर्धातञ्च चतुर्विंशमुक्ता अष्टावुपग्रहाः। प्रस्थाने विघ्नदाः प्रोक्ला: सर्वकार्येषु सर्वदा॥ जन्मभं कर्म प्राधानं विनाशं सामुदायिकम् । सांघातिकमिदं धिणा षटकं सार्वजनीनकम् ॥ जातिदेशाभिषेकैश्च नव धिष्णानि भूपतेः । वैधं ज्ञात्वा फलं ब्रूहि सौम्यैः करैः शुभाशुभम् ॥ जन्मभं जन्म नक्षत्र दशमं कर्मसंज्ञकम्। एकोनविंशमाधानं त्रयोविंशं विनाशकम् ॥ अष्टादशञ्च नक्षत्र सामुदायिकसंज्ञकम्। सांघातिकञ्च विज्ञ यं धिणं षोड़शमेव हि ॥ षनिभं राजजातञ्च जाति नाम्ना स्वजातिभम् । देशभं देशनाम राज्यभचाभिषेकमम॥ मृत्युः स्यान्नन्मने
For Private And Personal Use Only