________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
६०१
ज्योतिस्तखम्। वायव्यां सौम्यगा मताः । नक्षत्राणि स्वरा वर्णा राशयस्तिथयो दिशः। ते सर्वेऽस्तमिता जया यत्र भानुस्त्रिमासिकः ॥ नक्षत्रेऽस्ते रजा वर्णे हानि: शोकः स्वरेऽस्तगे। रायौ विघ्नस्तिथौ भौति: पञ्चास्ते मरणं भवेत्। यात्रा युद्ध विवादश्च हारं प्रासादहययोः। न कर्त्तव्यं शुभ चान्यदस्ताशाभिमुखं नरैः। अस्ताशायां स्थितं यस्य नाम्नः प्रथममक्षरम्। स प्रातः सर्वकार्येषु जेयो दैवहतो नरः। करौ कोठे तथा इन्हे चातुरङ्गमहावले। वाचास्त गता योधा यदीच्छेहिजयं रणे। नक्षत्रेऽभ्युदिते पुष्टिवणे लाभः खरे मुखम् । राशौ जयस्तिथौ तेजः पदाप्तिः पञ्चकोदये। प्रश्नकाले भवेद्वि यल्लग्न करखेचरैः । तद्दष्टं शोभन सोम्यैमिर्मित्रफलं भवेत्। ग्रहाविद्यन्तु यल्लग्नं फलं लग्नस्वभावतः । ज्ञातव्य. मौक्षिते केन्द्र भाषितं यच्चरादिकम्। शौर्षीदये सौम्य विलनवगै लग्नेऽपि वा सौम्ययुते शुभ स्यात्। अतोऽन्यथा हेतु तदन्यथावं मित्रं विमित्रैरधिकं बलाढ्य । केन्द्रोपगा नवम पञ्चमगाव सौम्याः केन्द्राष्टवर्जमशुभस्त्याय षष्ठसंस्थाः । सर्वार्थसाधनकरा: परिपृच्छतां स्य रेभिर्विपर्ययगतैस्तु विपर्यायः स्यात्। लग्नाधिनाथो यदि केन्द्रग: स्यात् तन्मित्रमेतस्य च केन्द्रग वा। व्ययष्टकेन्द्राण्यपहाय पापा अन्यत्र याता यदि तच्छुभं स्यात्। आद्योलग्नाधिपः कार्ये लग्ने कार्याधिपो यदि। हितीयो लग्नपो लग्ने कार्ये कायाधिपो यदि । लग्नप: कार्यपश्चापि लग्ने यदि बतौयकः । चतुर्थः कार्यपो स्यातां यदि लग्नपकार्यपौ। कार्यसिधिस्तदा जेया मित्रञ्चेदधिकं मतम् । एवं दृष्टिवशाज्ञयं फलं यहचतुष्टयम्। पूर्णनाडौस्थितो दूतो यत् पृच्छति शुभाशुभम्। तत् सर्वं सिद्धिमाप्नोति शून्ये शून्यं समीरणे। प्रादौ शून्यगत: पृच्छेत् पश्चात् पूर्णा विशेद
For Private And Personal Use Only