________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
ज्योतिस्तत्त्वम् । युग्मवेधे धनक्षयः ॥ त्रिवेधे तु भवेद्धको मृत्युर्वेधे चतुर्ग्रह: । दृष्टिवये उदाहरणमाह "भरण्यकारहषभं नन्दां भद्रां तुलाञ्च भम् । विशाखां हरिभं बिध्ये ग्रह आग्नेयसंस्थितः ॥ उदा. हरणान्तरमाह "वं युग्ममौखरं कन्या रेफं खातौमुकारकम् । पश्खिनी रोहिणीस्थोऽभिजिनमेवं परेष्वपि ॥ यथा दृष्ट फला: क्ररास्तथा सौम्याः शुभप्रदाः। करयुक्तः पुनः सौम्यो जयः क्ररफलप्रदः ॥ अकवेधे मनस्तापो द्रव्यहानिश भूसुते । रोगपौड़ाकरः सौरी राहु केतू च विघ्नदौ॥ चन्द्रे मित्रफलं पुंसां रतिलाभश्च भार्गवे। बुधवेधे भवेत् प्रज्ञा जौवः सर्वशुभप्रदः ॥ वक्षत्रस्थे बलं पूर्ण पादोन मित्रगे ग्रहे। पई समग्टहे प्रोक्त पादं शत्रु ग्टहे स्थिते ॥ इदच मौम्य कराणां बलं स्थानवशात् समम्। एतदेव फलं बिधि सौम्यैः कविपर्ययात् ॥ स्थानवेधसमायोगात् यत् संख्यं जायतें बलम्। तत् संख्यं वेध्य. वस्तूनां फलं ज्ञेयं शुभाशुभम् ॥ दृष्टिहीने पुनर्वेधे न स्यात् किञ्चित् शुभाशुभम् । ग्रहाः सौम्यास्तथा क्रूरा: वक्रा: शीघ्रो. चनौचगाः ॥ स्थानञ्च वेध्यमित्येवं बलं ज्ञात्वा फलं वदेत् । वक्रग्रहे फलं विघ्न त्रिगुणं स्वोच्चसंस्थिते ॥ स्वभावजं फलं शौने नौचस्थोड्ड फलो ग्रहः। तिथिराश्यं शनक्षत्रं बिच करग्रहेण यत् ॥ सर्वेषु शुभकार्येषु वर्जयेत्तत् प्रयत्नतः । न नन्दति विवाहे च यात्रायां न निवर्तते ॥ रोगाहिमुच्यते रोगी वेधवेला कृतोद्यमः। रोगकाले भवेद्देधः करखेचरसम्भवः ॥ वक्रगत्या भवेन्मत्युः शौने चाप्यरुजान्वितः। वेधस्थाने रणे भङ्गो दुर्गे खनिः प्रजायते ॥ कविप्रवेशनं तत्र योधाघातश्च तत्र वै॥ कविश्चौरयोहा । “यत्र पूर्वादिकाष्ठायां वृषराश्यादिगो रविः । सादिगस्तमिता ज्ञया शेषास्तिस्रः सदोदिताः॥ ईशानस्थाः स्वराः प्राच्यां नया याम्यामथाग्निगाः । नैऋतस्थाश्च वारुखां
For Private And Personal Use Only