________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
ज्योतिस्तत्त्वम् |
Rea
वेवं मन्दादि तिथिपञ्चकम् । वाराणां सप्तकं लेख्यं भौमायं ततिथिक्रमात् । इत्येष सर्वतोभद्र प्रस्तावः कथितो मया । यस्मिन्रक्षे स्थितः खेटस्ततो बेधत्रयं भवेत् । ब्रहदृष्टिवशेनात्र वामदक्षिणसंमुखे ॥ भुक्तं भोग्यं तथाक्रान्तं विषं क्रूरग्टहेण भम् । शुभाशुभेषु कार्येषु वर्जनौयं प्रयत्नतः ॥ वक्रगे दक्षिणादृष्टिर्वामादृष्टिश्च शौघ्रगे । संमुखी मध्यचारे च ज्ञेया भौमादिपञ्चके ॥ सूर्यमुक्ता ग्रहाः शीघ्रास्तथा चार्के द्वितीयगे । समास्तृतौयगे ज्ञेया मन्दा भानौ चतुर्थगे ॥ वक्रा स्युः पञ्च षष्ठेऽर्के त्वतिवक्रा नगाष्टगे । नवमे दशमे भानौ जायते सहजा गतिः ॥ वादशैकादशे सूर्य्यं लभन्ते शौघ्रतां पुनः ॥ रविस्थित्यंशकस्त्रिंशा बधेः संख्यात्र कल्पते । न तु राश्यन्तरस्पर्थात् द्वितौयादिनिरूपणम् ॥ राहुकेतू सदा वक्रौ शोघ्रगौ चन्द्रभास्करौ । गतेरेकस्वभावत्वादेषां दृष्टिवयं सदा ॥ क्रूरा वक्रा महाक्रूराः सौम्या वक्रा महाशुभाः । स्युः सहजस्वभावस्थाः सौम्या क्रराश्च शौघ्रगाः ॥ घङकाः षण्ठाचैव धफटाइभजास्तथा । एतत्विकं त्रिकं बिड बिद्ध: कपभदेः क्रमात् ॥ घङका रौद्रगे वेधे far गठाऽस्त ग्रहे । धफढा पूर्वाषाढ़ाया था भाद्र उत्तरे | at सौ खषौ चैव जयौ गनौ परस्परम् ॥ एकेन हि दयं शेयं शुभाशुभग्रह व्यधे । अवर्णादिखरद्दन्दे त्वेकवेधात् इयोव्यधः ॥ युग्मवर्णात्मके वेधे अनुखारविसर्गयोः” ॥ सकारादियुग्म - वर्णात्मकवेधवदनुखार-विसर्गयोरेक- वेधादुभयवेध इत्यर्थः । "कोणस्थ ऋच्चयोर्मध्ये अन्त्यादिपादगे ग्रहे । अकरादिचतुष्के तु वेधः पूर्णतिथौ तथा । एकादिकर वेधेन फलं पुंसां प्रजायते ॥ उद्देगश्च भयं हानिर्व्याधिर्मृत्युः क्रमेण च। ऋचे भ्रमोक्षरे हानि: स्वरे व्याधिर्भयं तिथौ ॥ रामौ विs महाविघ्नः पञ्च विडो न जौवति । एकवेधे भयं युद्ध
For Private And Personal Use Only