________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
५८८
ज्योतिस्तत्त्वम् ।
मरणं भवेत् । निष्फलं कृषिवाणिज्य विद्यारम्भ े च मूर्खता । गृहप्रवेशे भङ्गः स्याच्चूड़ायां मरणं ध्रुवम् । ऋणदाने फलं नास्ति व्रतदाने च निष्फले । शुभकर्माणि सर्वाणि नैव कुय्याद्दिचक्षणः” ॥ उक्त राशिषु चन्द्रस्थित्या दग्धायां व्यक्तत्वं यथा “षष्ठौ मेष कुलौरयोर्हिमकरे कन्यायुगे चाष्टमी सिंह वृश्चिकराशि च दशमी तौ लौ मृगे द्वादशौ चापे चाथ झषेदिका यदि वृषे कुम्भे चतुर्थी यदा दग्धाख्यास्तिथयो वदन्ति मुनयस्त्यज्या सदा कर्मसु । त्यज रविमनुराधे वैश्वदेवच्च सोमे शतभिषमपि भौमे चन्द्रजे चाविमौ च । मृगशिरमपि जौबे सर्पदेवञ्च शुक्र रविसृतमपि हस्ते वर्जनौयाच सप्त । प्रयोगेषु व सर्वेषु पूर्वयामं परित्यजेत् । प्रयोगास विनश्यन्ति चन्द्रशुद्धि
f
|
ता इमे । करकचा मृत्यु योगाश्च दिनं दग्धं तथा परे । शुभे चन्द्रे प्रणश्यन्ति वृक्षा वज्राहता इब" । शुभचन्द्रेण करकचा शान्तिः ।
श्रीपतिः
ये वै
विरुद्धाः” ॥
“विरुद्धसंज्ञा स्तिथित्रारयोगा नक्षत्रवारप्रभवाय हनाङ्गवङ्गेषु खशेषु वर्धाः शेषेषु देशेषु न ते
अथ सर्वतोभद्रम् । “अथातः संप्रवक्ष्यामि चक्र' त्रैलोक्यदौपनम्। विख्यात सर्वतोभद्र सद्यः प्रत्ययकारकम् । उगा दश विन्यस्य तिय्येग्रेखास्तथा दश । एकाशीतिपदं चक्र जायते नात्र संशयः । अकारादि स्वराः कोष्ठेष्वौशादौ विदिशि क्रमात् । प्रदक्षिणक्रमाजज्ञेया ज्योतिःशास्त्रविशा रदैः । कृत्तिकादीनि धिष्यानि पूर्वाशादि लिखेत्ततः । सप्त सप्त क्रमेणैव अष्टाविंशति संख्यया । अवकटड़ा: पूर्वस्यां मटपरताहरिति दक्षिणस्यां नयभजखा वारुण्यां गशदचलावोत्तरस्यां स्युः । वयस्त्रयो वृषाद्यास्तु पूर्वादि क्रमतो बुधैः । राशयो द्वादश स्थाप्या मेषान्ता दक्षमार्गतः । शेषेषु कोष्ठके
For Private And Personal Use Only