________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
ज्योतिस्तत्त्वम् ।
५८७
तिथयः सप्त व्यादि सप्तभिर्ग्रहैः । द्वादश्यर्कयुता भवेदशुभदा सोमेन चैकादशौ भौमे चापि युता तथैव दशमो नेष्टा तृतीया बुधे षष्ठो नेष्टफलप्रदा सुरगुरौ शक्रे द्वितौया तथा सर्वारम्भविनाशविनजननी सूर्य्यात्मी सप्तमौ । पापोऽर्काहे विशाखात्रययममुपस्याति चित्रा चतुष्कं तोयं विश्वाभिनिङ्ग त्वथ कुजदिवसे स्वत्त्रयं विश्वरुदौ माहे मूलाविशाखा यमधनतुरगान्यानिजेवेति पित्र रोहिण्यार्द्रायमेन्दूयतभमथ भृगोरपुष्यातयेन्दो सौराहे हस्त युग्माय्य मयम जनयुक्पौष्ण पुष्याधनानि घण्टोऽखण्डर्क्षयुक्त स्वग्टहपतिदिने सोम्यवारेय्यमापि” । सिदिग्धपापयमघण्ट योगा । "रव्यादि दिवसे युक्ता विशाखादिचतुश्चतुः । उत्पाटामृत्यवः काला अमृतानि यथाकमम्” । उत्पाटादियोगः । “ वाजिचित्रोत्तराषाढ़ा मूलपाशोज्यभान्तकाः । सूर्य्यादिवारसंयुक्ता योगाः करकचा: स्मृताः” । करकचा योगः । “ श्रादित्य भोमयोर्नन्दा भद्रा शुक्रशशाङ्कयोः । बुधे जया गुरौ रिक्ता भनौ पूर्णा च मृत्युदा । यमघण्टे त्यजेदष्टौ मृत्यौ द्वादशनाड़िका: । श्रन्येषां पापयोगानां मध्याह्नात् परतः शुभम् । यमघण्ट । दौनां वज्र्ज्य कालनिर्णयः । राजमार्त्तण्डे "द्वितौया मौनधनुषा चतुर्थी वृषकुम्भयोः । मेषककटयोः षष्ठो कन्यामिथुन केऽष्टमौ । दशमौ वृथिके सिंह द्वादशौ मकरे तुले । श्रद्या धनुःसु सफरौषु । परा द्वितौया एकान्तरे दिनकरे तिथयः प्रदग्धाः । कार्मुके
तथा कुम्भे मेषे युग्मे हरौ घटे । एषु शुक्लाद्दितीयाद्या दग्धाः कृष्णा भषादिषु । राश्योश्चन्द्रस्य च रवेः स्थित्या वाच्यं फलं बुधैः । याः प्रोक्तास्तिथयो दग्धाः मेषादिषु च राशिषु शक्तास्ताविषमे राशौ समे कृष्णाः प्रकीर्त्तिताः । एभिर्जातो न जीवेत यदि शक्रसमो भवेत् । विवाहे विधवा नारी यात्रायां
For Private And Personal Use Only