________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
ज्योतिस्तत्त्वम् । अथाकालवृष्टिः। कत्यचिन्तामणौ। “मार्गामासाद प्रभृतिमुनयो व्यासवाल्मीकिगर्गाश्चैत्र यावत् प्रवर्षणविधी नेति कालं वदन्ति। नाड़ौजङ्घः सुरगुरुमुनिर्वक्ति वृष्टेरकाली मासावितौ न शुभफलदो पौषमाधौ न शेषा: ॥ स्मृतिसारे ज्योतिषम्। “एकराशिस्थितौ स्यातां यदि राहुबहस्पती। विवाहव्रतयज्ञादि तदा सर्वत्र वर्जयेत्” ॥ भीमपराक्रमे । “वापोकूपतड़ागादिनिषिद्ध सिंहगे गुरौ। मकरस्थे तु तत् कार्य: न दोषः काललोपजः ॥ कायं मकरगे जौवे विवाहायखिलं बुधै। न तु सिंहगते जौवे कुर्वाणे मृत्युमाप्नुयात् ।। मुहर्तामृते। "अतिबलवान हि चन्द्रोऽनिष्टफलः कृष्णपञ्चमोपरतः। प्रतिविषमगतापि तारा सितपक्षे नाशुभं कुरुते ॥ ग्रहेण बिडोऽप्य शुभान्वितोऽपि विरुहतारोऽपि विलोमगोऽपि। करोति पुंसां सकलार्थसिद्धि विहाय पाणिग्रहणं हि पुष्यः ॥ पुष्यः परकतं हन्ति न च पुष्पकतं परः। अपि हादशगे चन्द्रे पुष्थः सर्वार्थसाधकः॥ ध्रवममृतकरेऽष्टमेऽपि पुथो विहितमुपयाति सदैव कर्मसिद्धिम् ॥ वशिष्ठः । "क्षीणोऽपि यस्ये ह शुभक्रियासु रोविलग्ने मदनेऽथवा स्यात्।
आसन्नमृत्यं तमुदौरयन्ति सन्तोऽथवा मृत्युग्रहं प्रपत्रः ॥ लग्नदोषाच ये केचित् ग्रहदोषास्तथापरे। ते सर्वे विलयं यान्ति लग्ने गुरुभृगू यदा" ॥ श्रीपतिव्यवहारनिर्णये। "विष्टावङ्गारके चैव व्यतीपाते शनैश्चरे। निधने जन्मनक्षत्रे मध्याह्नात् परतः शुभम् ॥ तथा “रेवती रविवारण हस्ता सोमेन संयुता। पुष्योऽप्यनिपुत्रेण रोहिणी बुधसंयुता ॥ खातौ च गुरुणायुक्ता शुक्रगोत्तरफल्गुनौ। मूलन्तु पङ्गमङ्गन सर्वकार्येषु शस्यते" ॥ भीमपराक्रमे । “अश्विनौ सह सूर्येण सौम मृगशिरास्तथा। अश्लेषा भौमवारण बुधे हस्तः प्रकी
For Private And Personal Use Only