________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
ज्योतिस्तत्वम् ।
५८३ माति सिंह गुरुरकारणम् । अत्रैव माण्डव्यः। "श्रुतिवैधजातकानप्राशनचड़ादिकः सर्वः। रविभवनस्खे जौवे कार्योवों विवाहस्तु" ॥ रविभवनथे सिंहस्थे विवाहे विशेषो वच्यते। भोजराजः। "एकरात्र परित्यज्य कुयात् पाणिग्रहं बहे। प्रयाणे सप्तरावन्तु निवारं व्रतबन्धने ॥ पनिष्टे विविधोत्पात सिंहिकासूनदर्शने। सप्तरानन कुर्वीत यात्रोहाहादिमङ्गलम् ॥ व्रतबन्धने उपनयने। भृगुः । “कम्ये राजनि सप्ताहो ब्राह्मणानां हस्तथा। शूद्रस्याईदिनं प्रोक्तं सर्वकार्येषु वै भृगुः ॥ गर्गः। “दिग्दाहे दिनमेकन्तु ग्रहे सप्तदिनानि च। भूकम्पे च समुद्भते वाहाणि परिवर्जयेत् ॥ उल्कापाते च त्रितयं धमे पञ्चदिनानि च। वजपाते दिनमेकं वर्जयेत् सर्वकर्मसु ॥ भोजराजः । “ग्रहे रविन्द्वोरवनिप्रकम्पे केतूहमोल्कापातनादिदोषे। व्रते दशाहानि वदन्ति तज्ञास्त्रयोदशाहानि वदन्ति केचित् ॥ ग्रहणकाले भूकम्योल्कापातकरकापासवचपातादिसमाहारे त्रयोदशाहमशुछम्। किश्चिदूनतलमाहारे दशाहम् एकैकोदये बाहमिति मिश्राः। काश्यपः। उल्कालक्षणम्। वृहच्छिखा च सूक्ष्माया रक्तनीलशिखोज्वला। पौरुषौ च प्रमाणेन उल्का नानाविधा मता" ॥
अथ निर्धातः। गर्गः। “यदान्तरीक्षे बलवान् मारतो महताहतः । पतत्यधः स निर्घातो जायते वायुसम्भवः ॥
अथ केतुः। “केतवश्च शिखावन्ति ज्योतींषि स्थिरतरारण्युत्यातरूपाणि"। दौपिकायां "गुर्वादित्ये गुरौ सिंहे नष्टे शुक्र मलिम्लचे ॥ याम्यायने इसे सुप्ते सर्वकर्माणि वर्जयेत् । प्रतिप्रसवे न्यूनाधिकादिविरोधे राजमार्तण्डः । “उक्तानि प्रतिषितानि पुनः सम्भावितानि च। सापेक्ष्यनिरपेक्षाणि मौमास्थानौहा कोविदैः ॥
For Private And Personal Use Only