________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
५८२
ज्योतिस्तखम् ।। विपक्ष ॥ कम्पाद्यद्भुतसप्ताहे नौचस्थज्ये मलिम्बुचे। भानुलडितके मासि क्षये राहुयुते गुरौ॥ पोषादिकचतुर्मासे चरणाङ्कितवर्षणे। एकेनाङ्गा चैकदिने हितोयेन दिनत्रये ॥ बतौये तु सप्ताहे मानल्यानि जिजीविषुः। विद्यारम्भकर्णवेधी चड़ोपनयनोहहान् ॥ तौर्थनानमनावृत्तं तथानादिसुरक्षणम्। परीक्षा रामयज्ञांच पुरश्चरणदीक्षण ॥ व्रतारम्भप्रतिष्ठे च रहारम्भप्रवेशने। प्रतिष्ठारम्भणे देवकूपादेः परिवर्जयेत् ।। हाविंशदिवसाशास्ते जीवस्य भार्गवस्य च । हासप्ततिमहत्यस्ते पादास्ते द्वादशक्रमात् ॥ अस्तात् प्राक् परयोः पक्षं गुरोर्वाईकबालते। पक्षं वृद्धो महास्ते तु भृगुर्वालो दशाहिकः ॥ पादास्ते तु दयाहानि हो बालो दिनत्रयम् ॥ अत्यन्ताशक्ती राजमार्तण्डे । “बाले हवे च सध्यांशे चतुःपञ्च निधासरान्। जौवे च भार्गवे चैव विवाहादिषु वर्जयेत् ॥ बालभृगौ परिणीता युवतिरसाध्वी भवेदवश्यम्। वृद्ध तस्मिन् बन्ध्या सन्ध्यास्ते मृत्युमभ्येति ॥ एकराशौ गतौ स्वातामेक विषयो यदि। गुर्वादित्यौ तदा त्यज्या यज्ञोहाहादिकाः क्रिया: ॥ गुर्वादित्ये दशाहे विति प्रागुक्त नक्षत्रभेदविषयम्। रविग्रहयोरंशकविशेषाभ्यन्तरस्थित्या प्रस्तत्वमाह सूर्यसिद्धान्तः । “एकादशामरेज्यस्य तिथिसंख्याकंजस्य च। प्रस्तांशा भूमिपुत्रस्य दशसप्ताधिकास्तथा ॥ चन्द्रो हादशभिः पश्चात् दृश्यः प्राग्यात्यदृश्यताम् । पश्चादस्तमयोऽष्टाभिरुदयः प्रामहत्तया ॥ प्रागस्ते तूदयः पश्चात् स्वल्पत्वात् दशभिर्भूगोः। एवं बुके हादभिश्चतुर्दशमिरंशकैः ॥ वक्रशीघ्रगतिश्चार्कात् करोत्यस्तमयोदयौ” ॥ क्वचित् प्रतिपच्छषेऽपि चन्द्रदर्शनम्। “अनभ्रायाच शरदि हेमन्तेऽप्यतुषारिणि। रवेः माईदशांशेऽपि दृश्यतामेति चन्द्रमाः” ॥ शतानन्दः। “माध्यां यदि मघा
For Private And Personal Use Only