________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
ज्योतिस्तत्त्वम् ।
५८१
विज्ञम्मच चन्द्रच निधनसंस्थं सर्वारम्भप्रयोगेषु" इत्यादिज्योतिःशास्त्रोक्तनिषेधस्य न पर्य्युदासता ततोऽष्टमचन्द्रादौ तत् प्रतीकारकरजतदानादिपूर्वकं नवाच श्राहादिकरणे तनिष्पत्तिभवति न तु रात्रप्रादौ श्राद्धकरणे श्राधानिष्पत्तिरिव कमीनिष्पत्तिरिति । किन्तु यदि प्रतौकारपूर्वकं करोति न दोषजनकम् अन्यथा अनिष्टजनकमिति श्रतएव ग्रहाणां सूचकत्वेन पूर्वसहत्वात् पूर्वमपि प्रतीकाराय प्रायश्चित्तानुष्ठानमिति । तथोक्त भगवच्या रुक्मिण्या भविष्यविवाहे श्रीभागवते । “चक्रुः सामर्थ्यजुर्मन्त्रैर्वध्वा रक्षां दिजोत्तमाः । पुरोहितोऽथर्वविदे जुहाव ब्रहशान्तये ॥ हिरण्यरूप्यवासांसि तिलांख गुड़मिश्रितान् । प्रादाड नश्च विप्रेभ्यो राजा विधिविदां वरः " ॥
“शनिचक्र' मराकारं लिखित्वा सौरिभादितः । नाम ऋचं भवेद्यत्र फलं तत्र शुभाशुभम् ॥ एकं मुखे दचहस्ते चत्वारि षट् पदद्दये । हृदि पञ्च करे वामे चत्वारि मस्तके चयम् ॥ इयं नेत्रद्दये गुह्य इयं तन न्यसेदुधः । मुखे हानियो दचे भ्रमः पादे श्रियो हृदि ॥ बामे भौर्मस्तके राज्यं नेत्रे सौख्यं मृतिर्गुदे । ताम्राष्टादशे ऋते यदा विघ्नकरः शनिः ॥ तदा सौख्य ं वपुस्थन्तु हृत्शौषं नेचदचयोः । हृतौयैकादशे षष्ठे यदा सौख्यकरः शनिः ॥ तदा विघ्नः शरोरस्यो गुह्य वक्त्रेऽधिामयोः । यस्य पौड़ाकरः सौरिस्तस्य चक्रे फल विदम् । लिखित्वा कृष्णद्रव्येण तैलमध्ये क्षिपेशतः ॥ निचिप्य भूमिमध्यस्थं कृष्णपुष्पैः प्रपूजयेत् । तुष्टिं याति न सन्देहः पोड़ां त्यक्ता भनैश्वरः " ॥
अथ प्रकीर्णकम् । “गुरोर्युगोरस्तबाल्ये वाईके सिंहगे गुरौ । गुर्वादित्ये दशाहे तु वक्रे जौवाष्टविंशके ॥ पूर्वराशावनश्यताविचारिगुरुवत्सरे । प्राग्राशिगन्तृजौवस्य चातिचार
For Private And Personal Use Only