SearchBrowseAboutContactDonate
Page Preview
Page 604
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्योतिस्तत्त्वम् । खचरा ददते च शुभग्रहाः " ॥ पञ्चाशतः पञ्चाशतदयमिति यावत् । अथ नवानां ग्रहाणां दानानि । "सूर्ये धेनुच्च ताम्रञ्च गोधूमं रक्तचन्दनम् । चन्द्रे चन्दनशङ्खौ च वस्त्रच तिलतण्डुलाम् ॥ कुजे वृषः प्रदातव्यो रक्तवस्त्रं गुड़ौदनम् । बुधे कर्पूरमुच इरिस्तं हिरण्यकम् ॥ पौतवस्त्रद्दयं जोवे हरिद्राकनकानि च । श्रश्वः शुक्र े सितो देयः शुक्लधान्यानि यानि च ॥ शनौ च सतिला देया कृष्णा गोलहमुत्तमम् | राधे च महिषौकागौ माषाच तिलसर्षपाः ॥ प्रजामेधी च दातव्य केतौ चावच मिश्रितम् । स्वर्णं गोविप्रपूजाभि: सर्वेषां शान्तिरुत्तमा" ॥ लग्न - तिष्यादोनां क्रमेण वलवत्त्व' यथा “तिथिदिनकर पक्षलग्नवीर्यं प्रति रयमाह पराशरः क्रमेण” । रयोवेगः । " तिथिरेकगुणा प्रोक्ता वारश्चैव चतुर्गुणः । ऋतं स्यात् घोड़शगुणं योगश्चैव शताधिकः ॥ सहस्रेणाधिकः सूय्यचन्द्रो लक्षगुणाधिकः । वर्जयित्वा बलं सर्वं तस्माञ्चन्द्रबलं बलम् ॥ मात्मा चन्दमाच मन: कर्मफलं प्रति । तस्माल्लग्नाच्छशाङ्काश्च नराणां फलमादिशेत्” ॥ ब्रह्मसिद्धान्ते । “ तिथि रेकगुणा प्रोक्ता नक्षत्रञ्च चतुर्गुणम् । करणं षड्गुणं प्रोक्तं वारश्वाष्टगुणः स्मृतः ॥ एवञ्चाशुभचन्द्रादौ प्रतौकारविधानात् प्रभवति हि न दोषो भूरिभावे गुणानामित्याद्यभिधानात् अष्टवगप्रकरणे कष्टाभीष्टे तुल्यसंख्ये फले चेत् स्यातां नाशफलयोस्तत्र वाच्यः ! "वाच्या पंक्तिर्योऽतिरिक्तस्तयोः स्यात् सर्वस्था मे कल्पनैवं प्रदिष्टा" इति वादरायणवचनात् पङ्क्तिः परपाकः । ये ग्रहारिष्टसूचका इत्यभिधानाञ्च राजमार्त्तण्डे । "चन्द्रात्रिधनगाः पापालग्नाहा निधनोपगाः । कर्त्तुश्च फलनाशः स्वाद्भग्नभाण्ड पयो यथा ॥ इन्द्रष्टमगान् पापान् वर्जयेोधनं For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy