________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
ज्योतिस्तत्त्वम् ।
ग्रहदोषे द्रव्यधारणमाह । " दोषो न स्यादुग्रहाणामभिशिरकिरणे ताम्रमिन्दौ च श पृथ्वोपुत्रे प्रवालं शशधरतनये शातकुम्भं भुजेन । देवाचार्थे च मुक्तां मणिरसुरगुरौ सोसकं सूर्यसुनौ राही सारं गिरौयां कमलजतनये राजपट्टे विभर्तुः " । शातकुम्भं सुवर्णम् । राजपट्ट' कर्पूराणोति प्रसिद्धम् । गिरौयां सारं लौहं गिरिसारस्तु विज्ञेयो लौहे मलयपर्वते इति त्रिकाण्डशेषात् । "यद्यद्ग्रहस्य यद्द्रव्यं तत्तस्मिन् विषमे स्थिते । दद्यात् सत्कृत्य विप्रेभ्यः स्वयञ्च विभृयात् सदा ॥ बुद्धिप्रकाशे "त्रिशूली चौरिकामूलं गोजिह्वां वृहदारकम् । ब्रह्मयष्टीं सिंहपुच्छीं वाट्यालं चन्दनं मितम् ॥ अश्वगन्धं क्रमात् सूर्याtureोषोपशान्तये । ताम्रादीनामभावे तु स्वयञ्च दक्षिणे भुजे ॥ त्रिशूलो विल्वः गोजिह्वा अनन्तमूलं वृद्धदारकं वौरताड़क सिंहपुच्छौ रामवासकः । " खेतं वासः सिता धेनुः शङ्खो वा चौरपूरितः । देयो वा रजतश्चन्द्रश्चन्द्रदोषोपशान्तये ॥ सिद्धार्थ लोध्ररजनोदय मुस्तधान्यं लामज्जकं सफलिनो सवचा च मांसी । स्नानं कुरु ग्रहगण प्रशमाय नित्यं सर्वे रविप्रभृतयः सुमुखो भवन्ति ॥ लामज्जकं वौरणमूलम् । “संग्रामे सङ्कटे दुर्गेचौरव्याघ्रादिपौड़िते । कान्तारे प्राणसन्देहे विषवह्निजलेषु वा ॥ राजादिभ्यश्च संत्रा से ग्रहरोगादिपोड़िते । स्मृत्वा तं पुरुषं सर्वेरापदा विप्रमुच्यते ॥ तं नरसिंहम् । "देवब्राह्मणपूजनात् गुरुवचः सम्पादनात् प्रत्यहं साधूनामथ भाषगात् श्रुतिवचः श्रेयः कथाकीर्त्तनात् । होमादध्वरदर्शनात् शुचिमनोभावाज्ज पाहानतो नो कुर्वन्ति कदाचिदेव पुरुषस्यैवं ग्रहाः पोड़नम् ॥ गर्गः । “शतमिन्दुस्त्रयं भौमो द्वात्रिंशदभृगुनन्दनः । पञ्चपञ्चाशतो जौव: सोरिस्तु सप्तसप्ततिः ॥ तथार्को द्वादशं बुधः षोड़शं परिकीर्त्तितम् । हरन्ति र
a
•
For Private And Personal Use Only
५८