________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
ज्योतिस्तत्त्वम् ।
ver
र्त्तितः ॥ अनुराधा गुरोर्वार विश्वदेवस्तु भार्गवे । वारुणं शनिसंयुक्तमानन्दोऽयं प्रकीर्त्तितः ॥ दीपिकायाम् । भूमिपुत्राकयोर निन्दामरुद्दारु पार्द्रान्त्य चित्राडिमूलाग्निभिः । भागवैणावयोरहि भद्रा भवेत् फल्गुयुग्माजयुग्मो डुसंयुता । सोमपुत्रस्य वारे जया स्यान्मृगोपेन्द्र गुर्विन्द्रयाम्याभिजिद्दाजिभिः । गोष्पतेरह्नि रिक्ता च युक्ता यदा विश्वशक्राग्नियुक् पित्रादित्यम्बुभिः | सूर्यसुतस्य दिने यदि पूर्णा ब्रह्मदिनाधिपतिद्रविणैः स्यात् योगवरास्त्रिभिरेव समेताः सर्वसमो हितसिडिनियुक्ताः । वामृतम् । “ध्रुवगुरुकरमूला पौष्णभान्यर्कवारे हरियुगविधियुग्मे फल्गुनौ भाद्रयुग्म दिवसकरतुरङ्गौ शर्वरीनाथवारे । गुरुयुगनलवातोपान्त्य पौष्णानि कौजे दहनविधिताख्या मैत्रभं सौम्यवारे । मरुददितिभपुष्याAai aaवारे भगयुग जयुगश्वोविष्णु मैत्रे सिताहे खसनकमलयोनौ सौरिवारेऽमृतानि” ।
अमृतम् । राजमार्त्तण्डे । “चन्द्रार्कयोर्भवेत् पूर्णा कुजे भद्रा गुरौ जया । बधमन्दौ च नन्दायां शक्रे रिक्तामृतातिथिः | आदित्यहस्ता गुरुपुष्ययुक्ता बुधानुराधा शनिगे हियौ च । सोमे च विष्णुः कुजरेवतौ च शुक्राखिनौ चामृतयोगवर्गाः । यदि विष्टिव्यतीपाती दिन वाष्यशुभ भवेत । हन्यतेऽतयोगेन भास्करेण तमो यथा" । कस्य मते वैधृत्यादियोगननेऽमृतयोगस्य न सामर्थ्यम्। तथा राजमार्त्तण्डः । “इन्त्यम्मृताख्यो योगः सर्वाण्यशुभानि हेलया नियतम् । न भवति पुनरिह शक्तो वैधृति विष्टिव्यतीपाते । वाराः क्रूरास्तिथिर्भद्रापादेकखण्डितञ्च भम्। एतत्त्रयसमायोगे त्रिपुष्करमुदाहृतम् । त्रिपुष्करे तु यत् किञ्चित् शुभ वा यदि वा शुभम् । जायते त्रिगुणं सर्वं प्राणोजातस्तु नारजः । लाभोहानिर्जयो
For Private And Personal Use Only