________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
ज्योतिस्तत्त्वम् । तिम्रो विष्टेध्रुवं निगदितोऽङ्ग विभाग एषः। मुखे कार्यवस्तिभवति मरणचाथ गलके धनग्लानिर्वचस्यथ कटितटे बुषिविलयः। कलि भौदेशे विजयमथ पुच्छे च जगदुःशरीर भद्रायाः पृथगिति फलं पूर्वमुनयः। मनुवमुमुनितिथि युगदशशिवगुण संख्यासु तिथिम । १४ । ८ । ७ । १५ । ४ । १० । ११।३ । पूर्वाग्ना। "प्रायाति विष्टिरेषा पृष्ठे शुभदा पुरस्त्व शुभदा"। पूर्वाग्नया पूर्वाग्नयादि दिङ्मुखो भवतीत्यर्थः । "एकेन होना हिगुणा तिधिस्तु सप्तावशिष्टं करणं वादि। पूर्वेपरेऽप्येवमयं विशेषो हिसंगुणा चन्द्रविवर्जिता च। किन्तु ध्रसं करणं प्रदिष्टमादेस्तिथेरादिदले सदैव। उपान्त्यशेष शकुनिस्तु द” पूर्व चतुष्पादपरे च नागः । करणकथनम् । "इन्द्र कमलजमित्राय॑मभूश्रियः सयमाववादेः। कलिषफणिमारता पतयः शकुन्यादेः" । ववाधिपकथनम् “पोष्टिकस्थिर शुभानि ववाख्ये बालवे विज हिताद्यपि कर्मकौलवे प्रमदमित्रविधानं तैतिले शुभगतात्रयकर्म। गरे च वीजा श्रयकर्षणानि वणिज्यपि स्थैर्यवणिकक्रिया च। न सिहमाप्नोति कतञ्च विट्यां विषाभिघातादिषु तत्र सिद्धिः । मन्त्रीषधानि शकुनो च सपौष्टिकानि गोवि प्रराज्यपिटकर्मचतु. प्पदे तु। सौभाग्यदारुणकति ध्रुवकर्मनागे किन्तुनमावि शुभपौष्टिकमङ्गलानि। विष्कुम्भः प्रोतिरायुमान् सौभाग्यः शोभनस्तथा। अतिगण्डः सुकर्मा च धृतिः शूलस्तथैव च । गण्डो वृध्रुिवश्चैव व्याघाती हर्षणस्तथा। वश्वास व्यतौपातो वरीयान् परिघः शिवः सिद्धः साध्यः शुभः शक्रो ब्रोन्द्रा वैतिस्तथा। परिघस्य त्यजेदई शुभकर्म ततः परम् । त्यजदौ पञ्च विष्कुम्भे सप्त शूले च नाड़िकाः। गण्डव्याघातयोः षट च नवहर्षण वज्रयोः वैधति व्यतिपातौ च समस्तौ परिवर्ज
For Private And Personal Use Only