________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
ज्योतिस्तत्त्वम् ।
५८५ अशङ्कर रसा: कल्याणदा राशयः। मध्यस्था रविशायकाङ्क दशमाः सामान्यभोगप्रदा युग्माग्नौ तुरगाष्टमः खलुः नृणां यच्छन्ति नेष्टं फलम्। करग्रहे नाशितमन्वितञ्च भोक्तव्यमुत्पातनिपौड़ितञ्च। ऋक्ष तथोपग्रहदूषितञ्च विवर्जयेदुइहनादिकार्थे”। उपग्रहो. वक्ष्यते सर्वतो भद्रे। “विवाहे विधवात्वञ्च गमनेन निवर्तनम्। कषिश्च निष्फला ज्ञेया वापित न प्ररोहति। यत् किञ्चित् कुरुते कर्म तत् सर्वे निष्फलं भवेत। केचिदाहुग्रहस्तिष्ठेत् यस्मिन् पादे शुभप्रदः। सपादः पौद्यते शेषाः पादास्तु शुभलक्षणाः। शिवभुजगमित्रपिटवसुजलविश्वविरिञ्चिपङ्कजप्रभवाः । इन्द्राग्नीन्द्रनिशाचरवरुणार्यमयोनयश्चाङ्गि। ६ । ८ । १७।१०। २३ । २०।२१। • । ४ । १८ । १६ । १८ । २४ । १२ । ११। रुद्रोऽजोऽहिबधः पूषा श्वान्तकाग्निधातारः। इन्ददितिगुरुहरिरवित्वष्ट्रनिलाख्याः क्षणा रात्रौ । ६। २५ । २६ । २७ । १ । २ । ३ ॥ ४।५। ७ । ८ । २२ । १३ । १४ । १५। अङ्गः पञ्चदशांशोरात्रेश्चैवं मुहूर्त इति संज्ञा। नक्षत्रे यदिहितं तत् कार्य तन्मुहर्तेऽपि। वववालबकोलवतैतिलगरवणाः सविष्टयः सप्त। शकुनि चतुष्पन्नागाः किन्तु नश्च ध्रकागि करणानि। सक्लादितिथिशेषादात् पञ्चमे तत्तुरोयक। प्राद्यन्त हात् क्रमेय स्यरष्टावृत्त्या विवादयः। एकादश्याश्चतुयाच शेषाई शक्लपक्षके। अष्टमो पोसमास्योश्च पूर्वार्डे विष्टिरीरिता। कृष्णपक्षे तौयाया दशम्याश्च पराईतः। समस्याश चतुर्दश्या: पूर्वा. विष्टिसम्भवः । विहाय विषरोट्राणि विष्टिं सर्वत्र वर्ज. येत् । विष्टिशेष विदण्डे हि पुच्छे कार्य जयावहम्” । कर्मप्रकाश। “नाड्यस्तु पञ्चवदनं मलकस्तथै कावक्षो दर्शकसहिता नियतं चतस्रः । नाभिः कटिः षड़थ पुच्छलता च
For Private And Personal Use Only