________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
ज्योतिस्तत्त्वम् ।
५८०
येत् । शेषा यथार्थनामानो योगाः काय्र्येषु शोभनाः । न सकलगुणसम्पल्लभ्यतेऽल्पैरहोभिर्बहुतरगुणयुक्तं योजयेन्मङ्गलेषु । प्रभवति हि न दोषो भूरिभावे गुणानां सलिललव इवाग्नेः संप्रदीप्तेन्धनस्य । गुणशतमपि दोषः कश्चिदेकोऽतिवृद्धः क्षपयति यदि नान्यस्तहिरोधौ गुणोऽस्ति । घटमिव परिपूर्ण पञ्चगव्येन सद्यो मलिनयति सुराया विन्दुरेकोऽपि सर्वम्” ।
अथ नाम्ना नक्षत्रज्ञानार्थं शतपदचक्रमाह । "चक्रं शतपदं वच्यं ऋक्षांशाक्षरसम्भवम् । नामादि वर्णतो ज्ञेया ऋक्ष राश्यंशकास्तथा । तिर्यगूईगता रेखा रुद्रसंख्या लिखेदुधः । जायते कोष्ठकानाञ्च शतैकं १०० नात्र संशयः । श्रव क ह ड़ा ऐशान्यां स ट प व ता हरिति चाग्नेय्यां न य भ जखा नैऋ त्यां ग स द चला वायव्याम् । पञ्च पञ्च क्रमेणैव विंशवर्णान् प्रयोजयेत् । पञ्चस्वरसमा योगे एकैकं पञ्चधा कुरु ।
अव•
'
द्यास्त्रया ज्ञेयाः सन्ध्यक्षर युता स्तथा । सजातीयैकामा स्थाय पञ्चस्वरविनिर्णयः । ऋदलतोरप्यकारेण शेनसस्य परिग्रहः । कुर्य्यात् कुपभुदुस्थाने चोणि वौष्यक्षराणि च । कुछङका भवेत् स्तम्भ रौद्रे त्वोशानगोचरे । पुषण्ठा भवेत् स्तम्भ हस्ते चाग्नेय संज्ञके । भुधफ भवेत् स्तम्भे पूर्वाषाढ़े च नैऋते 1 दुथझङा भवेत् स्तम्भे वायव्ये भाद्र उत्तरे । एवं स्तम्भचतुष्कञ्च ज्ञातव्यं खरवेदिभिः । धिष्यानि कृत्तिकादौनि प्रत्येकं चतुरचरः । साभिजिन्त्यंशकास्तत्र शतकं द्वादशाधिकम्। यहचांशककोष्ठस्थः क्रूरः सौम्योऽपि वा ग्रहः । तत्रस्थो वेधयेत् सम्यक् पुंसो नामादिमाचरम् । सौम्यैर्विद्धं शुभं ज्ञेयमशुभ पापखेचरैः । मिश्रैमिश्र फलं तत्र निर्वेधेन शुभाशुभम् । यद्वाचं सर्वतोभद्रे ग्रहोपग्रहवेधतः । शुभाशुभफलं सर्वं तदिहापि विचिन्तयेत् । पञ्चखरा श्रइए चोकारास्तै योंगे धिष्टानि
:
For Private And Personal Use Only
•