________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
५६८
ज्योतिस्तत्वम् । ष्टमिष्टं नियतं नराणां भौमादयो यानविवाहजन्मसु ॥ गीची तु। “वक्रातिचारोपगमे ग्रहाणां कृत्स्नं फलं राशिगतं वदन्ति । शुभाशुमो जीवबुधौ न तस्मिंस्तयोस्तु पूर्व फलमादिशन्ति । ताराबलादिन्दुरधेन्दुवो-हिवाकरः संक्रममाण उक्तः । ग्रहास्तु सर्वे सवितुर्बलेन महौसुताद्याः शुभदा निरुताः । नाडौनक्षत्रदिवसे रविभौमशनैश्चराः। संक्रान्तिं यस्य कुर्वन्ति तस्व ल शोऽभिजायते। गोमूवसर्षपैः स्नानं सर्वोषधिजलेन च ॥ विशुद्ध काञ्चनं दद्यात् नाड़ौदोषोपशान्तये। मुरामांसौ वचाकुष्ठं शैलेयं रजनौदयम् ॥ शठौचम्पकमुस्तक सौंषधिगणः स्मृतः ॥ कषायाक्यक्ग्रहणे मत्यपुराणम्। “एषां पत्राणि साराणि मूलानि कुसुमानि च । एवमादौनि चान्यानि कषायाख्यो गणः स्मृतः" ॥ अनायुर्वेदोक्त परिभाषा । “अङ्गे - प्यनुक्ते विहितन्तु मूलं भागेऽप्यनुक्ते समता विधया। द्रव्येऽप्यनुक्त विहितन्तु तोयं कालेऽप्यनुक्तो दिवसस्य पूर्वम् ॥ धुस्तस्वौजसलिलैः सायात् संक्रान्ति शान्तये। तथा सर्वोषधौभिश्च विष्णुमन्त्रांश्च संजपेत् ॥
अथ रक्सिंक्रान्तिगणनम् । “नवाष्टशक होनेन शकाब्दाकेन घूरिताः। भूणचन्द्रावकाग्नि कुरामौ वेदयुग्मके। १।१५। ३१ । ३१ । २४ । प्रका अनुपलादेस्तु षध्या लब्धाइमिश्रिताः। दण्डात् खानी इयेषु च । ३० । ५७। पलाहित्वा ततः पुनः। सप्तावशिष्टा वासः स्य स्ततो दण्डादिकाः परे। मेषसंक्रमणे भानोः सिद्धान्तस्फुटसम्मताः। भुजौ पड़िषरामाग्नौ। २ । ५६ । ३३ । कालो जातिगंजावनो। ६ । २२ । १८। रामचन्द्रोऽग्नियुग्मञ्च ३। १ । २३ । तर्कोऽङ्गाष्टक् नवाशुगौ। ६ । २८ । ५८ । हावटक वेदवाणा २ । २८ । ५४ । अधिर्वाणशरी सुराः । ४ । ५५ । ३३ । षरसागवेदी शून्येन्दु ।
For Private And Personal Use Only