________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
ज्योतिस्तत्त्वम् ।
폭스
।
६। ४८ । १० । एकं शैलभुवौ शराः १ । १७ । ५ । हौ षड़ग्नो तथाकाला । २ । ३६ । ६ । पब्योरामाः शरावनो । ४ । ३ । १५ । पञ्चाग्नीषु तथा रुद्रा ५ । ५३ । ११ । मेष संक्रमवारतः । या वृषादेस्तु वाराया संक्रमे रवेः । मृगकर्कट संक्रान्ती हे तूदगदक्षिणायने ॥ विषुवतो तुला मेषे गोमध्ये तथापराः । धनुर्मिथुमकन्यासु मौने च षड़शौतयः ॥ वृषवृश्चिककुभेषु सिंहे विष्णुपदी स्मृता । मूईि सप्तमुखे त्रौणि हृदये पञ्च विन्यसेत् ॥ वितयं हस्तपादेषु महाविषुवभक्रमात् । मस्तके भूपतेः सौख्य वदने पटुता शुभे ॥ हृदये च धनाध्यक्षोऽर्थ - प्राप्तिर्दक्षिणे करे । वामे करे महद्दुःखं सुखं पादे च दचिणे ।
1
भ्रमणं वामपादे च कथितं विषुवत् फलम् ॥
षड्मूर्द्वि वदने पञ्चचत्वारि हृदये तथा । वितयं करपादेषु पयो विषुवभक्रमात् । मानं मूईि मुखे चैरं हृदये सुखसम्भवः । दोः पदोर्दचयोर्भोगस्त्रास्य वामयोः स्वभे” । जलविषुवफलम् । " शोषें पञ्चमुखे तौणि हस्तयोच वयं वयम् । हृदि पञ्च शौनाभौ गुदे च पादयो रसाः । उत्तरायणभाज्ज्ञेयं खनचत्रस्थितेः फलम् । शौर्षेऽथ लाभो वदने सुखानि दक्षे करेङ्गो हृदये च सौख्यम् । नाभौ शुभं वामकरे -
गुभयं वामपदे प्रवासः” । उत्तरायणफलम् । “ शौर्ष aौणि सुखे aौणि हृदये पञ्च हस्तयोः । अष्टौ पाददयेऽप्यष्टौ दक्षिणायनभक्रमात् । शीर्षे मानं मुखे विद्या हृदये वित्तसच्चयः । प्रवास: स्यात् करे वामे भिक्षालाभश्च दक्षिणे । निष्फलं वामपादे च किचिल्लाभच दक्षिणे” । दक्षिणायनफलम् । "ऋचे संक्रमणं यत्र विष्णुपद्यां मुखे तु तत् । चत्वारि दक्षिणे बाहौ त्रीणि त्रौणि पदद्दये । चत्वारि वामबाहौ च हृदये पञ्च निर्दिशेत् । अक्ष्णोर्द्वयं दयं योज्य मूर्ध्नि दो चैकंक,
For Private And Personal Use Only