________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
ज्योतिस्तत्त्वम् ।
५६७
तत्कालमि: । रिपुमहदाख्या ये निसर्गोपदिष्टा अधिरिपुरिपुमध्याः शत्रुभिचिन्तनीयाः । प्रधिमित्रादिकथनम् । स्वोच्चे स्थिताः श्रेष्ठवला भवन्ति मूलत्रिकोणे खग्टहे च मध्याः । इष्टेचिता मित्राश्रिता वा वीर्य्यं कनीयः समुपावहन्ति | लग्नांशाधिपयोर्यादृक् बलं तादृक् तयोरपि । पतितत्प्रियबुध सौम्योच्च स्थैर्यु तवोचितो बलौ राशिः । “अल्पबलोऽन्ये मित्रैर्मध्यबलः सर्वायुतेक्षितस्त्ववलः । जौवज्ञपतिभिदृष्टोयुतो वातिबलो भवेत् ॥ मिश्र मिश्रवली यो राशि: पापैस्तु दुर्बलः । स्वोश्च त्रिकोणतिभस्वग्टहादिवर्गसंस्थाः ममे शशिसितौ विषमेऽवशेषाः । पुंस्त्रोनपुंसकखगाभमुखान्त्य मध्य संस्थाः शुभेक्षितयुतास्थिति बौय्यवन्तः ॥ ग्रहार्णा बलकथनम् । मार्कण्डेय पुराणम् । “द्रव्ये गोष्ठेषु भृत्येषु सुहृत्सु तनयेषु च । भार्य्यायाच्च ग्रहे दुष्टे भयं पुण्यवत नृणाम् ॥ चात्मन्धथाल्पपुण्यानां सर्वत्र वातिपापिनाम् । नं कुत्रापि पापानां नराणां जायते भयम् ॥ भविष्यपुराणम् । " अहिंसकस्य दान्तस्य धर्मार्जितधनस्य च । नित्यच नियमस्वस्य सदानुग्रहिकाग्रहाः " ॥ ज्योतिषे । " रविर्मासं निशानाथः सपाददिवसद्दयम् । पञ्चवयं भूमिपुत्रो बुधोऽष्टादम वासरान् ॥ वर्षमेकं सुराचार्यश्चाष्टाविंशदिनं भृगुः | शनिः साईइयं वर्षं स्वर्भानुः साईवत्सरम् ॥ एवं प्रमाणात् सकलाः स्वराशिं भुञ्जते ग्रहाः । वक्रशौघ्रगतिश्चेत् स्यात् भौमादिपचकेऽन्यथा ॥ केतू पल्पवभौममन्दगतयः षष्ठत्रिसंस्था शुभाः चन्द्रावपि ते च तौ च दशमौ चन्द्रः पुनः सप्तमः । जौवः सप्तनवपिमगतो युग्मषु सोमात्मजः शक्रः षड् दश सप्तवर्जमितरे सर्वेऽप्युपान्ते शुभाः” । गोधरशुद्धिः । राजमार्त्तण्डे । “वक्रातिचारोपगताग्रहेन्द्रा यत्र स्थितास्तस्य फलं प्रदद्युः ।
अनि
For Private And Personal Use Only