________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्त्वम् । मपि शस्यते”। अत्र पूजोपवासयोः प्रधानत्वेनाकाङ्गाविरहादनन्वये अन्यतरस्य गुणत्वमवश्य वाच्यम् एवञ्च पूजैवाङ्गम् उपवासस्तु प्रधानं उपवासस्य नियमित्यु पक्रमे श्रवणात्तत्रैव विध्यन्वयात् । अङ्गस्य प्रधानविधिविधेयत्वेन पूजाया विध्यन्तरानपेक्षणात् अतएवोपसंहारेऽपि जयन्त्यामित्यादिना उपवासमभिधाय पूजनीयश्चेत्यभिहितम्। न चैवं पूजने फलानुपपत्तिः “यस्य पर्णमयौजुइभवति न स पापश्लोक शृणोति" इत्यादौ गुणेऽपि फलश्रवणात्। अतएव ब्रह्मवैवर्तः नृया विना व्रतेनापि मतानां वित्तवर्जिनाम् । ते नैवोपवासेन प्रोतो भवति माधवः ॥ भक्त्या विनोपचारंण रात्री जागरणेन च । फलं यच्छति दैत्यारिजयन्तौव्रतसम्भवम् ॥ वित्तशाठ्यमकुर्वाण: सम्यक् फलमवाप्नुयात् । कुर्वाणो वित्तशाठ्यन्तु लभतेऽसदृशं फलम्” ॥ विना व्रतेन पूजाद्यङ्ग विना । एवञ्च करणे फलश्रुतेरकरण प्राशुन्ना श्रावणे बहुले पक्षे इत्यादिना दोष श्रुतेश्चास्य काम्यत्व नित्यत्वव। ननु काम्य त्वमनित्यत्वं असति कामे परित्यक्तं शक्यत्वात् तथा सत्ये क स्य कर्मणो नित्यत्व काम्यत्वाभ्यां हरू प्याङ्गोकार नित्यानित्यसंयोगविरोध: मैवं संयोगपृयक्त्व न्यायात्। स च न्यायो यथा खादिरे पशुवधाति खादिरं वौर्य कामस्य यपं कुर्वी तति श्रयते। अत्र संशयः किं कास्य स्यैव खादिरता नित्येऽपि स्यात् उत नेति प्रत्न फलार्यत्वेनानियतया नित्यप्रयोगाङ्गता न युक्ता यत्तु नित्येऽपि वादिरत्व श्रवणं तत्काम्य स्यैव पशुबन्धनाय यपाश्रयज्ञापनार्थम् अतो न नित्ये खादिरतति प्राप्त राधान्ताय चतुर्थाध्याय सूत्रम् एकस्य च उभयत्वे संयोगमृथक्त्वमिति अत्र संयोगः सम्बन्धमात्रम्। एकस्य वादिरस्य क्रत्वर्थपुरुषार्थत्वरूपोभयात्मकत्वे वाक्यहये क्रतुशेषत्व फलशेषत्व लक्षणसंयोगभेदावगमात् न नित्यानित्यसंयोगविरोधः । न च आश्रयज्ञापनार्थ नित्यवाक्यं सबिधानादेवाश्रय न्ताभादत उभयार्था खादिरत ति। "एवं दना जुहोति दनेन्द्रिय कामस्य” इत्यादावुभयार्थतैव दधित्वस्य हेधाश्रवणात् । गरुड़भविष्योत्तरवचनानि राजमार्तण्ड कृत्य चिन्तामणि धृतानि
For Private And Personal Use Only