________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्त्वम् ।
४५
यथा "तमेवोपवसेत् कालं गत्रौ कुर्याच जागरम्। एकाग्रेणैव भावेन विष्णोर्नामानुकौतयन् ॥ अनघ वामनं शौरि वैकुण्ठ पुरुषोत्तमम्। वासुदेवं हृषीकेशं माधवं मधुसूदनम् ॥ वराई पुण्डरीकाक्ष नृसिहं दैत्यभूदनम्। दामोदर पद्मनाभं केशवं गरुड़ध्वजम् ॥ गोविन्दमयुतं कृष्णमनन्तमपराजितम्। अधोक्षज जगन्नाथ सर्गस्थित्यन्तकारिणम । अनादि निधनं विष्णं त्रिलोकेश त्रिविक्रमम् । नारायणं चतु
हु शङ्खचक्रगदाधरम् ॥ पीताम्बरधरं नित्यं वनमालाविभूषितम्। श्रीवत्सार जगत्सेतुं श्रीकृष्णं श्रीधरं हरिम् ॥ प्रपद्येऽहं सदा देवं सर्वकामप्रसिद्धये । एवं पठित्वा बरदं कृष्णं वन्देत भक्तितः ॥ प्रणमामि सदा देवं वासुदेवं जगत्पतिम् । नामान्येतानि संकोत्यं गत्यर्थं प्रार्थयेनरः॥ त्राहि मां सर्वलोकेश ! हरे ! संसारसागरात्। त्राहि मां सर्वपापघ्न ! दुःखशोकार्णवात् प्रभो !॥ सर्वलोकेश्वर ! बाहि पतितं मां भवार्णवे। दैवकीनन्दन ! श्रोश ! हरे ! संसारसागरात् ॥ त्राहि मां सर्वदुःखन्न ! रोगशोकार्णवात् हरे!। दुर्गतां स्त्रीयसे विष्णो ! ये स्मरन्ति सतत् सतत् ॥ सोऽहं देवातिदुत्तस्त्राहि मां शोकमागरात्। पुष्कराक्ष ! निमग्नोऽहं मायाविज्ञानसागरे ॥ त्राहि मां देवदेवेश ! त्वत्तो नान्योऽस्ति रक्षिता" । ततश्योपवास पूर्वदिन नियमं विधाय तहिने प्रातःस्नानादिकं विधाय "सूर्यः सामोयमःकालःसम्ध्ये भूतान्यहाक्षयाः। पवनो दिक्पतिर्भूमिराकाशं खचराऽमरा: ॥ ब्राञ शासनमास्थाय कल्यध्वामह सन्निधिम्" इति पठित्वा "तहिष्णोः परमं पदं सदा पश्यन्ति सूरयः । दिवोव चक्षुराततम्” ॥ इति मन्वेण नारायणं संस्म त्य तत्सदित्युच्चार्य उदङमुखो दर्भवयफलपुष्पतिल जलादिपूर्ण यथा लाभोपपन्नं वा पात्रं गृहीत्वा श्रीकृष्णजन्माष्टमौव्रतम् प्रोत्यादिना संकल्पयेत् यापवासदिने प्रातःसप्तमौ तदा सप्तम्यां तिथावारभ्येति वक्तव्यं “धर्माय धर्मखराय धर्मपतये धर्मसम्भवाय गोविन्दाय नमो नमः”। इत्युच्चार्य प्रागुक्तवासुदेव समुद्दिश्यति मन्त्र चतुष्टयं पठेत्। अईराने तु प्रगणवादि नमोऽन्तैस्तत्तन्नामभिर्वासुदेव देवकी वसुदेव यशोदानन्द
For Private And Personal Use Only