________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रायवित्ततत्त्वम् ।
५५.५
चतुष्टयम् । यामवल्कोनाम्यत्र दण्डविधानात् । प्रायवित्तं सूचितम् । यथा "अयुक्त शपथं कुर्वनयोग्यो योग्य कर्मकृत् । बृहत्क्षुद्रपशूनाञ्च पुंस्त्वस्य प्रतिरोधकृत् ॥ साधास्यस्यापलाप दासौगर्भविनाशकृत् । पितृपुत्र सुहृद् भ्राटदम्पत्याचाय्र्यशिष्यकाः ॥ एषामपतितानान्तु त्यागौ च शतदण्डभाक् ॥ अयुक्तं शपथं कुर्वत्रिति स्वभाय्यां प्रति यदि त्वां गच्छामि तदा मातरमेव गच्छामीत्ययुक्त शपथकर्त्तेति शूलपाणिमहामहो
पाध्याया: ।
अथोपवीत दनप्रायश्चित्तं कामरूपौयनिवन्धे स्मृतिसागरे आपस्तम्बः । " ब्राह्मणेन यदा देवाच्छिन्नं यज्ञोपवी तकम् । मनस्तापेन शुद्धिः स्यादापस्तम्बोऽब्रवीन्मुनिः ॥ प्राणायामत्रयं कृत्वा निराहारः चिपेहिनम् " ॥ बृहन्मनुः । " उपवौतं ब्राह्मणस्य विनं शूद्रेण कामतः । श्रन्यदादाय मन्त्रेण पनुपवसेद्दिनम् ॥ धनादेशे गायत्रीमिति वचनात् । अनिर्दिष्टे शतमिति वचनाच्छ तावृत्तिगायत्रीजपं कृत्वा उपवसेत् ऋष्यशृङ्गः । “चाण्डालैः खपचैर्वापि किन्नं यज्ञोपवीतकम् । मुनिभिस्तु विनिर्दिष्टं महासान्तपनद्दयम् ॥ महासान्तपनमाह याज्ञवल्काः । “कुशोदकञ्च गोचौरं दधि मूत्र शक्कदुष्टतम् । प्राश्यापरेक्षा पवसेत् कुच्छ सान्तपनं चरन् ॥ पृथक् सान्तपनद्रव्यैः षड़ङः सोपवासकः । सप्ताहेनैव कच्छीऽयं महासान्तपनः स्मृतः” ॥ सप्ताह साध्य महासान्तपनो धेनुदयमान इति प्रायश्चित्तविवेकः । वृहस्पतिः । "शूद्रेण तु यदा fraguatतं दिजन्मनः । दण्डं विंशत् पणं दत्त्वा प्राजापत्येन शुडप्रति ॥ प्राजापत्य धेनुदानसमं तत्तल्यं कार्षापणत्रयम्। हारीतः । " चाण्डालपुक्कश म्लेच्छान्त्यजकापालिकस्तथा । त्रियज्ञोपवीतो यः सोऽतिक्कच्छप शुद्यति ॥ प्रतिकच्छ हे धेन
,"
a
For Private And Personal Use Only