________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
५५४
प्रायवित्ततत्वम् । कुर्यात् संवत्सरं व्रतम्" । तथेति भुत्तो त्यर्थः । एतच चिर• कालाभ्यासे संवत्सरबते पञ्चदश धेनवः । पञ्चचत्वारिंशत् कार्षापणा वा देयाः। अभ्यासे तु प्राजापत्यमात्रान्तिः । तत्तुल्यव्रतान्तरं वा। संस्कारस्तु सक्कदेव । हारीतः। “मस्यकण्टकशम्बकशशक्तिकपर्दकान् । पौत्वा नवोदकञ्चैव पञ्चगव्येन शुधनति" ॥ भवोदकं नवखातजलं वर्षोदकच । तथा च ब्रह्मपुराणम्। “नवखातजलं गावो महिथश्छागयोनयः । शुद्यन्ति दिवसैरेव दशभिर्नात्र संशयः ॥ मिताधरायां स्मृतिः। “काले नवोदकं शुद्ध न पातव्यन्तु तत् वाहम् । प्रकाले तु दशाएं स्यात् पौत्वा नाद्यादहनिशम् ॥ काले वर्षाकाले। शङ्खः। "मानमाचमनं दानं देवता पित णम्। शूद्रोदकैन कुर्वीत तथा मेघाहिनि:सृतः ॥ पानादौतरस्पर्शादौ च हरिवंशः। “अभौममभो विसृजन्ति मेघाः यूतं पवित्र पवनैः सुगन्धिः" मावालः। "केशकोटावपञ्च स्त्रीभिः स्पृष्टं तथैव च। खोदक्या शूट्रसंस्पष्टं पञ्चगव्येन शुद्यति” । भुक्तति शेषः। अवपन' केशादिभिः सह पकम्। स्त्रो शूद्रा पञ्चगव्येन तन्मात्रपानेन व्रतरूपत्वात् तेन तत् पौखोपवसेत् । तदशक्ती अष्टौ पणा देयाः। __ अथ भायर्यायां मात्वादि वदतः प्रायश्चित्तम्। यथा स्मृतिसागर यमः । "क्रोधामोहाइदन् भायां मातरं भगिनौमपि । प्राजापत्यव्रतं कुर्यात् सर्ववर्णेष्वयं विधि" । व्यागानन्तरसंग्रहे मत्स्यतन्वं “क्रोधाद यदि त्यजेदायां वयःस्थाञ्च गुणाधिकाम्। ऋषिचान्द्रायणं कृत्वा पुन: संग्रहमादिशेत्” ॥ ऋषिचान्द्रायणमाह यमः । “स्त्री स्त्रीन पिण्डान् समश्नीयानियतात्मा दृढ़व्रतः। हरिष्यावस्य वै मासं भषिचान्द्रायणं स्मृतम्” ॥ ऋषि चान्द्रायणे पादोनधेनु:
For Private And Personal Use Only