________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्ततत्वन् ।
५५९ रिहाल्पपापारम् । पटवर्षग्रहणम्। अनुपनौतस्यापि पर. स्ताहोषार्थम् उपनयनपदच पञ्चवर्षायुपनौतम वर्षकाष्टकेभ्यः प्रामपि दोषज्ञापनार्थ प्रायश्चित्तक्वेिकेऽपि "मुरापाननिषेधोऽयं जात्याश्रय इति स्थितिः । न पिबेद ब्राह्मणो मद्यं निषिद्धमपि चापरम्" इति कुमारवचनान्तरदर्शनात् पूर्ववचनं मो. तरपरम् इत्युक्तं तथा च वृहस्पतिः । “स्थात् कामाचारभक्षीति: महत: पातकादृते । ततश्च "पतितानन्तु यो भुतो सप्ताहमुदके वसेत्। पानीथपानतश्चापि कुशवारि पिबे. चाहम् ॥ इत्यङ्गिरो वचनमपि। शूद्राचं ब्राह्मणो भुक्के इति शङ्खवचनसमाविषयम्। प्रतएव सप्ताहोदकवासोऽपि धेनुइयेन सङ्कलितः प्रायश्चित्तविवेकवतेति। एवञ्च तत्तत्. पानीयपानेऽप्यन्नानादौ तत्तद्दोजनप्रायश्चित्तपादो बोध्यः । गायनादिरहिताऽग्रवाहहारकाऽन्यजपुरोहितादिरूपपतित. ब्राह्मणाबमरणपरं वा अङ्गिरो वचनं तेषां बधेऽत्यन्त लघुप्रायचित्तश्रुत्थाऽत्यन्ताल्पप्रायश्चित्तमवापि । तथा च कल्पतरी भविष्यपुराणम्। “यदात्यन्तगुणैींनो गायत्रया च विवर्जितः । निहतः कामतश्चैव तदा यत् स्यात् निवोध मे ॥ इन्ता यदासमर्थश्चेत् तवेदं परिकल्पयेत् । वशिष्ठेन यदाख्यातं ब्रह्महत्या व्यपोहनम् ॥ हादशरात्रमुपवसेदित्यर्थः। यत्त प्रायश्चित्त. विवेककाताप्यत्र "ब्रह्मा वत्सरं कच्छचरेत् पूर्णे तु वमरे। हिरण्यमणिगोवृषाबतिलभूमिसौषि ब्राह्मणेभ्यो दद्यात्" इति समन्तत प्रायश्चित्तमुक्तं तत् समर्थपरं भोजनवत्तदभि. गमनरूपसंसर्गेऽप्येवम्।
अथान्यजस्त्रीगमनभोजनप्रायश्चित्तम् । तत्र संधतः । नटी शैलुषि कौञ्चैव रजकी वेणुजीविनीम् । गत्वा चान्द्रायणं कुयात् तथा धर्मोपजीविनौम्। कामतस्तु यदा गच्छ चरे
For Private And Personal Use Only